________________
१९८
(२८०) 1 अब्भत्थिओ ण लब्भइ चंदो व्व पिओ कला-णिलओ ।। त्ति ।
संविहाणयं जहा । 3 अइ भणसु तं अलज्जं परलोय-विरुद्धयं इमं काउं ।
घोरे तमम्मि णरए गंतव्वं संबलि-वणम्मि ।। 5 एत्थं संविहाणयं । केण वि दुई पेसिया पत्थेउं । णाइया कुविया पडिवयणं देइ ।
किर परदार-गमणेण णरए कूड-सिंबली-वणे छुब्भइ त्ति । इओ ताए पुण तस्स 7 संकेयं दिण्णं । परलोओ एस दूई । इमिणा कज्जेण गंतव्वं तए एत्थ संबली
वणे । काए पुण वेलाए । घोरे तमम्मि । अरे पुरिस ए तए त्ति, अहं तत्थ 9 वच्चीहामि त्ति । एत्तिओ संविहाणो त्ति । गाहा-रक्खसं जहा ।
एत्तियमेत्तं चिय से भणमाणो मुच्छिओ पहिओ ।। 11 इमं च पच्छिमद्धं । जा काइ भुयणे गाहा, तीय रक्खसो इव सव्वत्थेसु लगइ ___त्ति । पढमक्खर-रइयं जहा ।। 13 दाण-दया-दक्खिण्णा सोम्मा पयईए सव्व-सत्ताणं ।
हंसि व्व सुद्ध-पक्खा तेण तुमं दंसणिज्जासि ।। 15 तत्थ य पाय-पढमक्खराइं ‘दासो हं' ति कामयंतेण लिहिऊण पेसिया गाहा ।
___ एवं इमाइँ एत्थं अण्णाइ मि होंति बहु-वियप्पाई । 17 छप्पण्णय-बुद्धि-वियप्पियाइँ मइ-वित्थर-कयाई ।। ___ता साहसु पिए, इमाणं मज्झे केण विणोएण चिट्ठामो' त्ति । कुवलयमालाए 19 भणियं । ‘अज्जउत्त, सव्वाइं चेय इमाई सुंदराई, ता चिटुंतु ताव इमाई । अण्णं
किंचि देवं विण्णवेमि, जइ देवो पसायं करेइ' । कुमारेण भणियं 'पुच्छ वीसत्थं, 21 णत्थि ते अणाइक्खणीय' । कुवलयमालाए भणियं ‘अज्जउत्त, एत्तियं साहसु । ____ कहं तए जाणिओ एस पायय-वुत्ततो, कहं इमं देसंतरं पत्तो, कहं वा पायओ
_1) P व्व कलापिउउणो ।।. 2) J सविहाणयं. 3) J अह for अइ, P अलज्ज, Jom. इमं. 5) J सविहाणयं, Jom. पत्थेउं । णाइया, P पडिवयण न देइ. 6) P परदारा, P कूडसबलावणे छुभइ, Jom. त्ति, P om. इओ, Jom. ताए. 7) P सकियं दियं दिन्नं ।, P om. परलोओ एस etc. to संविहाणो ति. 9) J संवाहाणो (?for सविताणो). 10) P एत्तियमेत्ते, P पुच्छिओ for मुच्छिओ. 11) Jom. च, P पच्छद्ध, J repeats जा, JP repeats तीय. 12) P रइतं. 13) P सोमा पयतीय सव्वभत्ताणं ।. 15) P ते for ति, J कामयंतो P भावयतेण. 16) Jadds विह after बहु. 17) P मतिवित्थर, J कराई ।।. 18) P साहसु प्पिए. 19) P adds त्ति before भणियं, P ता for ताव. 21) P अणाविक्खणीयं. 22) P adds वा before इमं.