________________
१९९
(२८१) 1 पूरिओ' त्ति । कुमारेण भणियं 'सुंदरि, णिसामेसु ।
(२८१) अत्थि अउज्झाए दढवम्मो णाम राया । सामा देवी । तीय पुत्तो 3 अहं । दिव्व-तुरयावहरिओ वणं पत्तो तत्थ य दिट्ठो महारिसी, सीहो, दिव्व
पुरिसो य । तेण रिसिणा साहियं पुव्व-जम्मं पंचण्ह वि जणाणं । तं जहा । 5 चंडसोमो कोव जणिय-वेरग्गो उवसंतो धम्मणंदणस्स पायमूले कोसंबीए ___ पुरवरीए । माणभडो वि । एवं चिय मायाइच्चो, लोहदेवो, मोहदत्तो तओ एवं 7 च तवं काऊण कय-जिणवर-धम्म-संकेया कालं काऊण पउमे विमाणे
समुप्पण्णा । तत्थ वि धम्म-तित्थयर-संबोहिया कय-सम्मत्ता पुणो समागया 9 जंबुद्दीवं । तत्थ य जो सो लोहदेवो सो इह चंपा-पुरवरीए वणिउत्तो जाओ।
तम्मि जाणवत्ते विणिग्गओ पउमकेसरेण देवेण संबोहिओ, पव्वइओ, ओहि11 णाणी जाओ । तेण वि णिरूवियं जाव चंडसोमो सीहो जाओ, माणभडो
अउज्झाए अहं जाओ । तओ अवहरिओ पउमकेसरेण मोहदत्तेण, रिसिणो य 13 पास संपाविओ । तेण य भगवया साहिओ एस सव्वो वुत्तंतो । गहियं च मए
सम्मत्तं, जहा-सत्तीए किंचि देस-विरइय-वयं च । तत्थ य सीहेण कयं 15 अणसणं । पुच्छिओ य मए भगवं ‘सो उण मायाइच्च-देवो कत्थ ववण्णो ___ संपयं' । साहियं च भगवया । ‘दाहिण-समुद्द-वेला-वण-लग्गा विजया णाम 17 पुरवरी । तत्थ य विजय-राइणो धूया कुवलयमाल' त्ति । मए भणियं भगव,
तीय को होही उवाओ सम्मत्त-लंभे' त्ति । भगवया भणियं 'तुमं चेव 19 पडिबोहेसि' । मए भणियं भगवं, किं मम सा वयणं करेइ' । भगवया भणियं
'तए सा परिणेयव्वा' । मए भणियं केण उवाएण' । भगवया साहियं 'तीय 21 पुरिस-देसिणीए अण्णो मुणिवरो सयलं पुव्व-भव-वुत्तंतं साहेइ सुय-णाण
पभावेणं । ता ताणं पंचण्हं जणाणं एक्का एसा । अण्णे चत्तारि अण्णत्थ ___2) Jadds अण्ण after अत्थि, P दढधम्मो महाराया. 3) P तुरियावहरओ वणसंपत्तो, P तत्थ रिट्ठो. 4) P रिसिणासीहियं. 5) P को for कोव, P वेररग्गो, J कोसंबीपुरं०. 7) P om. च, P om. काऊण after काल. 8) Jom. वि, P तित्थरय बोहिया कयसमत्ताण. 9) P जंबुयदीवं, J om. य, P लोहदेसो सो इय, P वणियउल्ला जाओ. 100 तम्मि य जाणवत्त वि०. P सवोहिओ. 11) P सोहो for सीहो. 12) P om. जाओ after अहं, P रिसिणो य. 13) P संपाइओ, P om. तेण य भगवया साहिओ, J अव्वो for सव्वो, P om. च. 14) J किंच P किंपि. J देसविरईवयं. Jadds य before कयं. 15) J सोऊण for सो उण, P उववण्णो for ववण्णो. 16) Jom. संपयं, P भणियं for साहियं. 17) J पुरी for पुरवरी, J भयवं. 18) P adds य before को, J होहि P होति, P उवाय, Jलब्भो, P तुम चियपडिबोहेसु. 19) J कयणं for सा वयणं. 20) P adds भगवं before केण. 21) P देसिणीय, J साहेहिति P साहेति. 22) J प्पभावेणं, Jom. ता.