________________
२००
(२८२)
1 उववण्णा । ताणं च मज्झे एक्केण परिणेयव्वा, ण अण्णेण । तओ सा तप्पभिड़ं पाययं लंबेहिइ पुव्व-भव- वुत्तंत-सूययं । तं च तुमं एक्को जाणिहिसि, ण उण 3 अण्णो, तेण तुमं तं परिणेहिसि । पुणो संजाय - पीइ - वीसंभ-परूढ-पणयाए संभरिऊण पुव्व-जम्म-वुत्तंतं, काऊण धम्म- कहं, जणिऊण वेरग्गं, णिंदिऊण 5 संसार-वासं, पसंसिऊण सम्मत्तं सव्वहा तम्मि काले पओय-पुव्वयं तहा करणीयं जहा णाइवत्तइ सम्मत्तं ' ति । तओ मए पुच्छियं 'भगवं, एस पुण पउमकेसरो देवो कत्थ उववज्जिहि ' त्ति । भगवया भणियं 'एस तीए चेव कुवलयमालाए पुत्तो पुहइसारो णामं होहिइ त्ति तओ तुम्हेहि पडिबोहेयव्वो' 9 त्ति । तं च सोऊण पिए, इमं संतरं संपत्तो किर तुमं पडिबोहेमि त्ति । एवं च भिण्णो पायओ । परिणीया एत्थ तुमं ति । ता पिए, संपयं इमं जाणिऊण 11 पडिवज्जसु सम्मत्तं ।
1
I
(२८२) तं च केरिसं । अवि य ।
I
13 दुत्तार- दूर - तीरे फुडिए जाणम्मि वुज्झमाणस्स । पुरिसस्स उयहि - मज्झे जह फलहासायणं सरणं ।। तह संसार-महोयहि-दुत्तारुत्तार- विसम- दुह-सलिले । जीवस्स होइ सरणं सम्मत्तं फलहयं चेव ।।
15
17 बहु-जोयण - वित्थिणे अडई - मज्झम्मि भीरु - पुरिसस्स । भीयस्स अयंडे च्चिय सत्थो पुरओ जहा होइ ।। 19 संसाराडइ - मज्झे बहु- दुक्ख-सहस्स– सावयाइण्णे । जीवस्स णत्थि सरणं मोत्तुं सत्थं व सम्मत्तं ।।
जह कंटय - रुक्ख- समाउलम्मि गहणम्मि णट्ठ - मग्गस्स । अवियाणिय-देस-दिसी-विभाग- मूढस्स वर-मग्गो ।।
21
1) P adds एक्के before एक्केण, P अन्नोण I, J तप्पभूई. 2) J लंबेहिति P बेहिति, P वुत्तंतं, P जाणहसि. 3) Pom. तं, JP पीति. 4 ) Jom. पुव्वजम्मवुत्तंतं काऊण, J धम्मस्स कहं, P वेरयं for वेरग्गं. 6) J णाइवंतइ सा सम्मत्त, P णातिवत्तं इ, J भयवं P भगव, P एस for पुण. 7) JP उववज्जिहिति, J om. त्ति, P चेय कवलयं॰. 8) J repeats पुत्तो, J तत्थ for तओ, J तुब्भेहि P तुम्हेवि . 9) P चेय for च, J पत्तो for संपत्तो, P पडिबोहेयव्व त्ति ।. 10) Jom. एत्थ, J पिइ for पिए. 11) J पडिवज्ज सम्मत्तं. 12 ) P जं for तं, Padds से after च, Pom. अवि य. 13) P मज्जमाणस्स । 14 ) P उहिमज्झे, P फलयायणं. 15) P महोमहिदुत्तारो विसमदुहसयासलिले ।, J सुह for दुह. 16) P चेय. 17 ) P अडमज्झंमि. 18) J सत्थं for सत्थो. 22 ) P अवियाणयदेसदिसाविहाय, P मग्गे.