________________
(१८५)
___२१ 1 रेहंति हंस-मंडलि-मुत्ताहल-मालिया-विहूसाओ ।
__ आवण्ण-पयहराओ परियण-वइयाउ व णईओ ।। 3 रेहंति वणे कासा जलम्मि कुमुयाइँ णहयले मेहा । __सत्तच्छयाइँ रण्णे गामेसु य फुल्ल-णीयाई ।। 5 एरिसे य सरय-काले मत्त-पमत्ते णच्चिरे जणवए पुण्णमासीए महंते ऊसवे ___ वट्टमाणे सो सागरदत्तो सेट्ठिउत्तो णियय-बंधु-णिद्ध-परियारो णिग्गओ णयरि7 कोमुइं दटूण । एक्कम्मि य णयरि-चच्चरे णडेण णच्चिउं पयत्तं ।
तत्थ इमं पढियं कस्स वि कइणो सुहासियं । अवि य ।। 9 यो धीमान् कुलजः क्षमी विनयवान् धीरः कृतज्ञः कृती,
रूपैश्वर्ययुतो दयालुरशठो दाता शुचिः सत्रपः । 11 सद्भोगी दृढसौहृदो मधुरवाक् सत्यव्रतो नीतिमान्,
बन्धूनां निलयो नृजन्म सफलं तस्येह चामुत्र च ।। 13 तं च वोलंतेण तेण सागरदत्तेण णिसुयं । तओ सुहासिय-रसेण भणियं तेण । _ 'भो भो भरह-पुत्ता, लिहह सायरदत्तं इमिणा सुहासिएण लक्खं दायव्वं' ति । 15 तओ सव्वेहि वि णयरी-रंग-जण-णायरएहिं भणियं । 'अहो रसिओ सायरदत्तो, __ अहो वियड्डो, अहो दाया, अहो चाई, अहो पत्थावी, अहो महासत्तो' त्ति । 17 एवं पसंसिए जणेणं, तओ एक्केण भणियं खल-णायरएणं ‘सच्चं चाई वियड्ढो ___य जइ णियय-दुक्खज्जियं अत्थं दिण्णं, जइ पुण पुव्व-पुरिसज्जियं ता किं एत्थ 19 परदव्वं देंतस्स । भणिय च ।
_ 'जो देइ धणं दुह-सय-समज्जियं अत्तणो भुय-बलेण । 21 सो किर पसंसणिज्जो इयरो चोरो विय वराओ ।।' ___ एयं च णिसामिऊण हसमाणेहिं भणियं सव्वेहिं णिद्ध-बंधवेहिं । ‘सच्चं सच्चं
1) P विभूसाओ. 2) P परिणय for परियण. 4) P फुल्लिया निंबा ।।. 5) P om. य सरयकाले etc. to णिग्गओ णयरि. 7) P नयरचच्चरे. 9) P कुलज्ञ for कुलजः, P om. कृतज्ञः. 10) P रूपेश्वर्य०, P सत्रपः सद्भागी. 12) P तस्येह वा चमुत्र. 13) P बोल्लंतेण, P om. तेण P सायरदत्तेण, P adds च after भणियं. 14) J भरहउत्ता, J सायरयत्तं. 15) P सव्वेहिं नयरि, J सागरदत्तो. 16) J दाता, P repeats अहो before महासत्तो. 17) P जिणाणं for जणेणं, P तओ भणियं एक्केण नायरएणं. 19) P om. य, J भणिअव्वं । जो. 21) P इव for विय. 22) P एवं च निसामिऊण्ह, P ति for second सच्चं.