________________
(२७७)
___१९१ 1 ‘जइ दाऊण सयं चिय पच्छायावं समुव्वहसि मुद्धे । ___मा होउ मज्झ दोसो गेण्हसु अवयासणं णिययं ।।' 3 ति भणमाणेण समवलंभाहिणव-सिणेह-भरा णिद्दयमवयासिया । तओ
पहसिओ सहि-सत्थो 'अहो, एरिसो अम्हसंतिओ धम्माहिगरणो जं एरिसाई 5 पि गूढ-ववहारइं पयडीहोंति त्ति अहो सुसिलिट्ठो ववहारो पडुओ उत्तरवाइ'
त्ति । 7 (२७७) तत्थठ्ठियाण तेसिं सुह-सुहेण वोलिया रयणी । ताव य पडु-पडह__ पडिहय-पडिरव-संखुद्ध-मुद्ध-मंदिरुज्जाण-वावी-कलहंस-सारस-कंठ-कूइय9 कलयलाराव-रविजत-महुरो उद्धाइओ पाहाउओ य तूर-रवो । पढियं च मंगल
पाढएहिं पाहाइय-मंगलं । उग्गीयं मंगल-गायणीहिं मंगल-गेयं । समागया तो 1। वारविलासिणीओ । पणामियं मुह-धोवणं दंत-धावणं च । तओ पयंसियं अद्दयं
च भायणत्थं । पलोइयं तत्थ मुहयंदं । उग्गीय-मंगल-गायणीहिं पणामियं 13 विमल-दप्पणं, तह दहि-सुवत्त-णंदावत्त-अक्खयाणि य । वंदिया गोरोयणा ।
सिय-सिद्धत्थएहिं विरइओ भालवट्टे तिलओ कुमारस्स । तओ एवं च कय15 देवयाहिदेव-पणामो पच्छा विविह-कला-कोसल्ल-विण्णाण-णाण-सत्थत्थ
कहासु संपत्तो मज्झण्ह-समओ । भुत्तं जहिच्छियं भोयणं । पुणो तेणेय कमेण 17 संपत्ता रयणी । तीय रयणीए केण वि वियड्ड-पओयणंतरेण किंचि उप्पाइयं ।
वीसंभंतरं सहाविया अंगमंग-फरिस-रसं दिण्णा मुद्दिया । पसारिओ कणयमय19 घडिय-णालो विव कोमल-बाहु-दंडो करतलो णीवि-देसंतरम्मि । एवं च
कयावस्सय-करणीओ समुट्ठिओ सयणाओ । ताव दुइया वि रत्ती । तओ तेणेय 21 कमेण संपत्ता तइया राई अणुराय-पवड्डमाण-णिब्भर-हिययाणं पिव । तओ तइय-रयणीय य णिव्वत्तिय-वीसंभेणं तेणं केणं पि लज्जा-सज्झस-सहरिस
1) J सउव्वहसि. 5) J अहो ससिलिट्ठो. 7) Jom. तत्थट्ठियाण etc. to रयणी, P तेंसी, P वोलिओ. 8) J पडिरवर, P कलहंसस्स हंससारसक्कट्ठक्कूरइय, J कुविय for कूइय. 9) P रविजुत्त, J बाहुओ P पाहाओ for पाहाउओ, P adds ताव य before पढियं, P य for च. 10) Jom. पाहाइयमंगलं, P पाहायअमंगलं उयीयं, Jom. मंगलगेयं समागया etc. to देसंतरम्मि 1. 19. 11) P अधयं च. 12) P उयीयं for उग्गीयं. 13) P तदहिसुवन्नणंदा०. 14) P भालवढे. 18) P अंगमंगमंगफरिस, P पसारियाओ. 19) J एयं for एवं, P om. कयावस्सय etc. to सयणाओ । ताव. 20) P हुइया वि राती for दुइया वि रत्ती, P तेणय. 21) P राती, P तइया. 22) P om. य, P विसंभेणं, P सज्जाससरिस.