________________
१९०
(२७६) 1 भणह, जं अम्हे भणामो तं कीरउ' त्ति । तेहिं भणियं 'सुट्ठ ए भणह किंचि
धम्मक्खरं' ति । सहीहि भणियं । ‘जइ अम्हे पमाणं ता भणिमो ण अण्णह' 3 त्ति भणिए, तेहि भणियं ‘पमाणं पमाणं' ति । ताहि भणियं ‘जइ पमाणं ता
सुणेह । अवि य । 5 मुद्धे पिज्जइ से हिययं च कुमार ओप्पेसु । ___अवरोप्पर-पाविय-हिययवाण अह णिव्बुई तुब्भ ।।' 7 भणिय-मेत्ते कुमारेण भणियं ।
_ 'सुयणु इमं ते हिययं गेण्हसु हिययं ति मा वियारेसु । 9 एयं पि मज्झ दिजउ जइ मज्झत्था पमाणं ति ।।'
भणमाणेणावयासिया । एवं च कए गुरु-कोव-फुरुफुरायमाणाहराए विलसमाण11 कुडिल-चारु-चंचल-भुमया-लयाए भणियं च तीए ‘अव्वो माए इमिणा
अलिय-कय-कवड-पंडिय-णड-पेडय-सरिसेणं दुजणी-सत्थेणं इमस्स 13 अणाय-सील-सहावस्सा-हियस्सावयासणं दवाविय' ति भणमाणी परहत्ता
संठिय त्ति । तओ ताहि भणियं । 15 मा सुयणु कुप्पसु तुमं किं कीरउ एरिसो च्येय ।
णिक्करुणो होइ फुडं मयण-महाधम्म-ववहारो ।। 17 ता सुंदरो एस ववहारो जो संपयं पत्तो' । तीय भणियं ‘ण सुंदरो' । ताहि भणियं
'अण्णं सुंदरं विरएमो' । तीय भणियं ‘ण कजं मह इमिणा वि जो संपयं 19 रइओ' । ताहि भणियं । ___मा कुमर वंचसु इमं अम्हं कवडेण बालियं मुद्धं । 21 उप्पजउ से संपइ जं तुह एयाए तं दिण्णं ।।' ___ कुमारेण भणियं ।
_3) J ताहे for तेहि, J तेहि for ताहि. 5) Better हिययं तं for च, and कुमर for कुमार. 6) J हिअंअ वाण. 9) J मि for पि, J मज्झत्थ. 10) J•माणाहरए. 11) J चंचलहुमया. 13) J सहवस्सोहि०. 14) J तेहि for ताहि.