________________
(२७६)
१८९ 1 जाम उत्तरं देमि, अहवा मुंचसु मए' त्ति । कुमारेण भणियं ‘मा वच्च सुंदरि,
सद्देमि ए पिय-सहीओ' त्ति भणंतेणं कओ ताणं सद्दो । ‘आइससु' त्ति भणंतीओ 3 समागयाओ । भणियं च ताहिं कुमार, को अम्हाणं णिउत्ति' । कुमारेण भणियं
'अम्हं ववहारो दट्ठव्वो' । ताहिं भणियं केरिसो, हुण्णिप्पउ पुव्व-पक्खो' । 5 तेण भणियं ‘एसा तुम्ह पियसही चलिया गंतु, हिययं समप्पेसु त्ति मए वारिया,
इमीए मित्तत्तीकयं तत्थ तुब्भे पमाण' ति । ताहि भणीयं 'पियसहि पियसहि' 7 किं एरिसो पुव्वंतर-पच्चवाओ' । तीय भणियं 'एत्तिओ एस ववहारो' त्ति ।
ताहि भणियं 'अहो, महंतो एस ववहारो, जइ परं सिरिविजयसेण-णरवइणो 9 णयर-महल्लयाणं च पुरओ णिव्वडइ' त्ति । कुवलयमालाए भणियं तुब्भे च्चिय
महप्पमाणं ति जइ किंचि इमस्स मे गहियं' ति । कुमारेण भणियं सुंदर सुंदर' 11 दे भणह तुब्भ पमाणं ति । अवि य ।
मा कुणह पियं एवं मा वइएस्सं ति कुणह मा एसं । 13 वम्मह-गुरु-पायच्छित्तियाएँ धम्मक्खरं भणह ।।'
ताहिं भणियं । 'जइ फुडं भणामो ता सुणेह, 15 एएण तुज्झ हरियं तुज्झ वि एयाए वल्लहं हिययं ।
अवरोप्पर-जूवय-थेणयाण जं होइ त होइ ।।' 17 इमम्मि भणिय-मेत्ते गहियाओ वत्थद्धते । ‘कुमार, तुमं लंपिक्को' त्ति भणंतीए
तेण वि 'तुम कुसुमालि' त्ति भणमाणेण संवाए गहिया । तओ किं जायं । 19 अवि य ।
___एस गहिओ त्ति कलमो अरहइ ए बंधणं कुमारेणं । 21 भणिए मज्झ सि तं चिय तेण वि सा तक्खणं भणिया ।। ___ एवं अवरोप्पर-विवयमाणा सहीहि भणिया ‘मा मा करण-समक्खं असमंजसं
12) Better एयं for एसं. 18) J भणमाणोण संपाए (?). 22) J समेक्खं.