________________
६८
(२०८)
1 महाणयरीओ अउज्झाओ, कज्जत्थी दक्खिणावहं चलिओ' त्ति । तओ भणियं
कीरेण ‘सागयं महाणुभावस्स, उवविससु एत्थ पल्लवत्थुरणे'। तओ उवविट्ठो 3 राय-तणओ । एणियाए विणिक्खित्ताई विविह-तरु-वर-पिक्क-साउ-सुरहि___ फल-णियराइं । सुरहि-कुसुम-पत्त-पुडए य संठाविए एगंतम्मि उवविठ्ठो य । 5 तओ चिंतियं कुमारेण ‘ण-याणीयइ का वि एसा, कहं वा केण वा कारणेण,
केण वा वेरग्गेण, कत्थ वा आगय त्ति, ता किं पुच्छामि'। 'दे पुच्छामि' त्ति 7 चिंतिऊण भणियं । अवि य ।
'जइ तुम्ह णोवरोहो अकहेयव्वं च कह वि णो होइ । 9 ता साह सुंदरि महं जं ते पुच्छामि ता सुयणु ।।
कत्थ तुम एत्थ वणे कम्हाओ केण वा वि कजेण । 11 एयंत-दुक्करमिणं वण-वासं जं पवण्णा सि ।।' ___ एवं च भणिया समाणी अहोमुहा ठिया । तओ कुमारो वि तीए पडिवयणं 13 उवेक्खंतो थोव-वेलं विलक्खो विय आसि । तं च दद्ण भणियं तेण राय
कीरेण । 'भो भो महापुरिस, एस मणयं लज्जइ । ता कया उण तए एसा पत्थणा 15 ण णिरत्थया कायव्व त्ति अहं साहेस्सं' ति ।
(२०८) अस्थि एयम्मि चेय पुहइ-मंडले णम्मया णाम महाणई । अवि य । 17 मत्त-करि-कामि-णिठ्ठर-घोर-कराघाय-चड्डण-सयण्हा ।
दंत-जुवलंकिओट्ठी पोढा इव कामिणी रेवा ।। 19 तीए दक्खिण-कूले देयाडई णाम महाडई । जा य कइसिया ।
बहु-तरुवर-सय-कलिया बहु-सावय-सेविया सुभीसणया । 21 बह-गिरिवर-सय-सोहा अडई देयाडई णाम ।। ___ तीए महाडईए मज्झ-भाए अत्थि महंतो वड-पायवो । सो य केरिसो ।
___1) P अज्जत्थी for कज्जत्थी. 2) P पल्लवुत्थरणं ति, I, Jom. तओ. 3) J एणिआय, J तरूयरपक्क. 4) J पुडए संठाविए P पुडए य ठाविए, J एअंतम्मि, J याणीयति, P om. केण वा before वेरग्गेण. 6) P inter. वा & कत्थ, P om. ता किं पुच्छामि. 8) J अकहेयं वा वि कह. 9) J आ for ता. 10) P om. तुम एत्थ, J कम्हाउ व केण. 11) P एतं for एयंत. 12) P अहोमुही, J ट्ठिआ, J तीय. 13) P थोयवेलं. 14) P एसा for एस, Jom. ता, P om. उण, P ताए for तए. 15) J कायव्वं ति. 17) P काम for कामि, J कामिणिद्दारथोर, J वत्तण for चड्ढण. 18) J जुवलंकिउट्ठी, P रेहा for रेवा. 19) J तीय, P नई for महाडई, J जा च P जा व. 20) P तरूयर, P सेवया, J सुभीसणिया. 21) P य for सय. 22) J तीय महाडईमज्झ.