________________
(२०८) 1 अवि य ।
पत्तल-बहल-विसालो साल-पलंबत-चडय-घरयालो । 3 बह-सउण-सयावासो आवासो सव्व-सत्ताणं ।।
तम्मि य महावडे बहुए कीर-कुले परिवसंति । तत्थ एक्को मणि-मंतो णाम 5 महासुय-वंद-राया राय-कीरो अस्थि । तस्स एक्काए रायकीरीए उयरे गब्भो
जाओ । सो य अत्तणो काल-कमेण पसूओ अंडओ जाओ । केण वि कालंतरेण 7 फुडिओ तओ जाओ मंस-पेसी-सरिसो किंचि विभाविज्जमाण-चुंचु-खुर__णहावयवो अणुदियह च पक्खावली-पयावुम्हा-परिपोसिज्जमाण-सरीरो किंचि9 समुब्भिज्जमाण-मरगय-सामलंकुर-पक्खावली-कयावयवो पाउस-समओ इव
मणोहर-च्छाओ । एरिसम्मि समए दर-जाय-पक्खाविक्खेव-डोहलो णिग्गएसु 11 कहिं पि पोट्ट-पूरण-तग्गएसु पिइ-माइ-बंधव-जणेसु समुत्तिण्णो कुलयावासाओ।
थोवंतरेण य अपरिप्फुड-पक्ख-विक्खेवो गंतुं अचाएंतो गिम्ह-महाताव13 तविय-सरीरो तण्हा-सुक्क-कंठो एक्कस्स तरुण-तमाल-पायवस्स छायाए __णिसण्णो अच्छिउं पयत्तो । तहा य अच्छमाणस्स आगओ तम्मि पएसे एक्को 15 वाह-जुवाणओ । तेण य तस्सेय तरुयरस्स अहे वीसममाणेण कह पि दिट्ठो
सो कीरो । तं च दट्टण पसारिओ णेण कसिणाहि-भोग-भीसणो हत्थो । गहिओ 17 य सो पलायमाणो । घेत्तूण य चिंतियं तेण । 'अहो, एस पाविओ राय-कीरो
त्ति । ता सव्वहा ण एस वावाएयव्वो त्ति य मए दंसणीओ पल्लीवइणो होहिइ' 19 त्ति घेत्तूण असोय-तरुवर-पत्ताई णिबद्धो पुडए, धणुयर-कोडि-णिबद्धो
ललमाणो य संपाविओ घरं, समप्पिओ य पल्लीवइणो, तेणावि राय-कीरो त्ति 21 घेत्तूणं पंजरए रुद्धो । तत्थ य वड्ढिउं पयत्तो । ता अहो महापुरिस, जो सो कीरो सो अहं । तओ अहं च तेण संवड्डिओ त्ति ।
2) J घरयाला । 3) P बहुसयणिसयनिवासो. 4) J कीरक्कुले P कीलकुले. 6) P कालक्कमेण. 7) P om. तओ, P चंचुखुरणुहा०. 8) P पयाउम्ह, J किंचि अभिज्जमाण. 9) J सामलंकूर P सामलंकुरू, P तओ for कयावयवो, P समयं पिव मणहरच्छाओ. 10) P पक्खो तओ विक्खेव, J दोहला. 11) P पिअ for पिइ, P कुलायावावसाओ. 12) थोअंतरेण, J अपडिप्फुड P अपरिफुड, P अचायतो. 13) P तरूतमालपालपायवस्स. 14) P सिसण्णो for णिसण्णो, P अत्थिउं. 15) P वाहजुवाणे, P अहो वीसमाणेण कहिं पि. 16) P कसिणाहभोग, J भोअभीसणो. 17) Jणेण for तेण, P पायवो for पाविओ. 18) J एस विवाए अव्वो, P वावाएयव्वो मम दंसणो पल्ली०, J होहई. 19) P adds य सोय before असोय, J पसाय for असोय, P तरूयरपत्तनिबद्धो. 20) P पल्लीवइणा, J तेण वि, P repeats ता सव्वहा न वावाएयव्वो etc. 10 तेणावि रायकीरोत्ति. 21) J पंजरओ. 22) P om. तओ अहं च, P संवट्टिओ.