________________
(२०९)
1
1
(२०९) एत्थंतरम्मि भरुयच्छं णाम णयरं । तत्थ भिगू णाम राया । तं च दट्टूण उवगओ सो पल्लीवई । तेण य तस्स अहं उवट्ठाविओ । ममं च दण 3 राइणा महंतो तोसो उव्वूढो, भणियं च 'रे रे, को एत्थ'। पडिहारीए भणियं 'आइससु' त्ति । 'वच्च सिग्घं, वच्छं मयणमंजरिं गेण्हिऊण पावसु' त्ति । 5 आएसाणंतरं गया, पविट्ठा य मयणमंजरीए समं । भणियं च राइणा । 'वच्छे मयणमंजुए, एस तए रायकीरो तहा करियव्वो जहा सव्व - कला - पत्तट्ठो हवाई' 7 त्ति भणंतेण समप्पिओ पंजरो । तओ सा य रायसुया ममं सहिं पिव मित्तं पिव
1
बंधु पिव भायरं पिव सुयं पिव मण्णमाणी पाढिउं पयत्ता । थोएणं चेय कालेणं 9 जाणियाई अक्खराई, गहियं णट्ट-लक्खणं, जाणियं विसाहिलं, गहियाई गयगवय-मय-कुक्कुड-आस - पुरिस - महिला - लक्खणाई । बुज्झियाई सव्व11 सत्थाई । सव्वहा,
७०
सव्व-कलागम - म-कुसलो जिण-वयण-सु - सुणिच्छिओ महाबुद्धी । 13 तीऍ पसाएण अहं अह जाओ पंडिओ सहसा || तओ एवं च अच्छमाणस्स को कालो समागओ । अवि य ।
15 उण्हो उव्वेवणओ दीहर-खर - फरुस -पवण - णीसासो | संताविय-भुवणयलो गिम्हो कालो व्व वेयालो ।।
17 तम्मि य तारिसे गिम्ह-काले एक्कस्स मुणिणो आयावणं करेंतस्स णीसंगयं भावयंतस्स एगत्तणं चिंतयंतस्स असरणत्तणं झायंतस्स सुत्तं अणुगुणेंतस्स संसार 19 णिंदमाणस्स जिण-वयण - दुल्लहत्तणं भावयंतस्स सुक्कज्झाणंतरियाए वट्टमाणस्स अउव्व-करणं खवग-सेढीए अणतं केवल-वरणाण - दंसणं समुप्पण्णं । सो य 21 रिसी तस्स राइणो पिया अभिसिंचिऊण पव्वइओ, एक्कल्ल-विहार-पडिमं पडिवण्णो । भरुयच्छं समागओ विहरमाणो, तत्थ य केवल-णाणं समुप्पण्णं ।
1
1
1) P नगरं for णयरं. 2) P inter. सो & उवगओ, P उवट्ठविओ, P तं for ममं. 3) P adds णेण before रेरे. 4) P अइससु. 5) P adds च before गया, P पयट्ठा, Pom. य, J॰मंजरीय P • मंजरी । ससंभ्रमं भणियं. 6) J होइ for हवइ . 7) J adds य after भणंतेण, P समप्पिउं, P सा रायधूया मं सहिं. 8) P बंधुं पिय. 9) J अहिआई for गहियाई. 10) Pom. मय. 11 ) J सत्थई. 12) J कव्व for सव्व, J सुणिच्छओ. 13) J तीय. 14 ) Pom. च. 15) P उण्हा. 16 ) J गिम्हाले. 17 ) J णीसंगं. 18) Jom. . एगत्तणं चिंतयंतस्स, P चिंतयंतयंतस्स, J असरणअत्तणं, Pom. सुत्तं अणुगुणेंतस्स. 21) P रिस्सी for रिसी, P पियाभिसिंचिऊण.