________________
(२०७)
६७ 1 वा महिल' त्ति चिंतयंतो तत्थेव उवविठ्ठो । 'दे, पेच्छामि णं को एत्थ
परिवसई' त्ति । थोव-वेलाए दिट्ठा तेण तावसी । सा केरिसा । अवि य । 3 उब्भड-जडा-कडप्पा खर-फरुसा-दीह-केस-णहरिल्ला । __ चक्कल-पीण-पओहर माईण व आगया एक्का ।। 5 तीय य मग्गालग्गा समागया तरुण-जुयइ-चंचल-णयण-सम-सोहा-लोयण
जुयला मुद्ध-मया, ताणं चाणुमग्गओ जुयइ-हिययं व चंचला वाणर-लीवा, 7 ताणं च पुरओ समागओ मण-पवण-वेओ झत्ति एक्को महाणील-सच्छामो
महतो राय-कीरो त्ति, तस्साणुमग्गं अण्णे य सुय-सारिया-णिवहा । ते य दद्रूण 9 चिंतियं राय-तणएण । 'अहो, उवसम-प्पभावो इमीए तावसीए जेण पेच्छ एए __वण-तण-जल-मेत्त-संतुट्ठ-जीवणा अरण्ण-सावय-सउणया वि ण मुंचंति से 11 पास सव्वहा । किं वा तवस्सिणो असज्झति चिंतयंतो दिट्ठो तीए राय-उत्तो ।
दह्ण य केरिसा जाया । अवि य । 13 भय-सज्झस-सेउक्कंप-कोउहल्लेहिँ विणडिया तो सा ।
__ इच्छइ पलाइऊणं को उण एसो विचिंतेंती ।। 15 तं च पलायंती दलूण पहाइओ सरसइ-वरो महाकीरो । भणिया य णेण ‘सामिणि
एणिए, किं तुमं पलाइउं पयत्ता'। तीए भणियं ‘इमो उण को इमम्मि मज्झ 17 उडयम्मि वण-सावओ । तेण भणियं ‘मा बीहसु, एस एत्थ को वि अरण्ण
मज्झम्मि पंथ-परिभट्ठो पंथिओ इमं पएसं समागओ । ता माणुसो एसो, अहं 19 इमिणा सह भलीहामो त्ति । ता दे पावेसु, तुम सागयं च इमस्स कुणसु ।
महाणुभावो विय लक्खीयइ' । एवं भणिया तेण कीरेण समागया सलज्ज21 वेवमाण-पओहरा । आगंतूण य तीए भणियं ‘सागयं पहियस्स, कत्तो आगओ
सि, कहिं वा पत्थिओ सि, किं वा कज्ज' ति । तेण भणियं 'आगओ हं __2) P थोइ for थोव, P om. सा, P om. अवि य. 3) Jणहरूक्खा ।, J पउहरा. 5) P जुवई, J च मग्गओ. 6) J हिययं पिव चला, P adds पुरओ उप्फिडता after लीवा. 7) Jom. च, P सच्छमो. 9) P पेच्छा for पेच्छ. 10) J संतुट्ठा, P जीविणो. 11) J पास । सव्वहा किं, P च for वा, P adds महतो after तवस्सिणो, P om. ति, J तीय. 13) P कोउहल्लेहि, J विणरिआ, P om. तो. 14) P इत्थए, J विइंतेती P विचिंतेइ. 15) P सरसवइरो, P महाकीरा, J य, P सामिणी. 16) J तीय. 17) P om. वणसावओ, P om. एत्थ, P अरन्नंमि पंथं परिवूढो पंथिओ इमं परिसं. 18) J एस for एसो. 19) J पि for च. 20) P om. लक्खीयति, J तेण, J सलजं. 21) J तीय, P कत्तो सि आगओ सि. 22) JP कहं वा, P om. सि, J त्ति for किं वा कजं ति, J आगयोहं.