________________
६६
(२०७) 1 इय साहेइ समुद्दो वियारणा णत्थि महिलासु ।।
इय जुवइ-चरिय-कुडिलं गंभीरं महिलियाण हिययं व । 3 महिला-सहाव-चडुलं अह रेवं पेच्छए कुमरो ।।
तं च तारिसं महाणइं णम्मयं समोइण्णो रायउत्तो कह तरिउं पयत्तो । अवि य, 5 णिहर-कर-पहराहय-जल-वीइ-समुच्छलत-जल-णिवहं ।
अह मज्जइ सिरिदत्तो महागइंदो व्व उद्दाम ।। 7 एवं च मज्जमाणो कुमार-कुवलयचंदो समुत्तिण्णो तं महाणइं णम्मयं ति, गंतु
च पयत्तो तम्मि तीर-तरुवर-वल्ली-लया-गुविल-गुम्म-दुस्संचारे महाडई9 मज्झयारे ।
(२०७) एवं च वच्चमाणेण कुमारेण दिट्ठो एक्कम्मि पएसे विंझगिरि11 पायवासण्णे बहल-सिणिद्ध-तरुयर-णियर-संकुले एक्को उडओ । दलूण तं चेय
दिसं वलिओ त्ति अचलिय-वलंत-लोयणो राय-तणओ कयाइ कोइ एत्थ रिसी 13 आसमे होइ त्ति चिंतयंतो संपत्तो तं उडयंगणं । जाव दिटुं तरुण-तमाल-पायव___पंती-परंपरा-परियरियं अंगणं । अण्णं च । कुसुमिय-बउल-रुक्खयं, आसण्ण15 पिक्क-करमद्दयं, पलंबत-पिंडिरयं, ललमाण-माउलुंग, समंतओ कुसुमिय-बहु
जाइ-कुसुम-मयरंद-लुद्ध-भमर-रिंछोलि-रुणुरुणा-सद्द-संगीय-मणहरं17 पेच्छंतो पविठ्ठो उडए । दिटुं च णेण पुत्तजीवय-घडिय-रुद्दक्ख-माला-वलयं ।
दिट्ठाइं च णाणा-सुक्क-फल-संचयाई । दिट्ठ च तियट्ठिया-ठावियं कमंडलं । 19 दिट्ठ च उवट्ठवासणं । तं च दद्दूण चिंतियं । 'अहो को वि एत्थ महामुणी ___ परिवसई' त्ति चिंतयंतेण दिट्ठा पंसुल-पएसे पय-पंती । तं च दद्दूण ‘अहो, 21 जहा इमाइं लहुय-मउय-कोमलंगुली-ललिय-दलाई व दीसंति चलण
पडिबिंबाई, तेण महिलाए होयव्वं, ण उण पुरिसेण । ता कह तवोवणं कह ____4) J महाणम्मयं, P तह for कह. 6) J सिरिअत्तो. 8) P तरूयर, P गुहिल, J दुसंचारे. 11) P पायासण्णे, P repeats नियर. 13) J तरूतमाल. 14) P परियं for परिपरियं, Jom. अंगणं, P om. अण्णं च. 15) P पिंडीरयं. 16) P adds कुजाइ after जाइ, P रूणरूणासद्द, J सणाह for मणहर. 17) J पुत्तज्जीवय P पुतजीव, J फाडिअ for घडिय, P रूद्दक्खमालयं. 18) J अ for च before णाणा, Jom. दिटुं च...कमंडलं ।, P द्वावियं. 19) J उवट्ठयासणं P उवद्दयासणं. 20) J दिट्ठो पंसुल. 21) J लहुमउअ. 22) P महिलय त्ति, Jom. णं,