________________
१०४
(२२६) 1 साहम्मियस्स जं ते पहरिय-पुव्वं मए अंगे ।। ___पावाण वि पावो हं होमि अभव्वो त्ति णिच्छियं एयं । 3 सम्मत्त-सणाहे वि ह जं एवं पहरियं जीवे ।।।
जलणम्मि ण सुज्झामो जले ण कत्तो कया वि पडणेण । 5 जइ वि तवं तप्पामो तहा वि सुद्धी महं कत्तो ।।
मिच्छामि दुक्कडं ति य तहा वि एवं रिसीहिं आइण्णं । 7 पुव्व-कय-पाव-पव्वय-पणासणं वज-पहरं व ।।
ता दे पसियसु मज्झं उवसंहर ताव काउसग्गमिणं । 9 दीसइ बहुयं धम्मं जं कायव्वं पुणो कासि ।। त्ति
(२२६) एवं ससंभम-सविणय-भत्ति-जुत्तं च कुमारे विलवमाणे चिंतिय 11 भिल्लाहिवेण । 'अरे, एसो वि साहम्मिओ, ता मिच्छामि दुक्कडं जं पहरियं
इमस्स सरीरे । अवि य, 13 जो किर पहरइ साहम्मियस्स कोवेण दंसण-मणम्मि ।
आसायणं पि सो कुणइ णिक्किवो लोय-बंधूणं ।। 15 ता अण्णाणं इमं किं करेमि त्ति । इमस्स एवं विलवमाणस्स करेमि से वयणं । ___मा विलक्खो होहिइ । मए वि सायारं पच्चक्खाणं गहियं । ता ऊसारेमि 17 काउसगं' ति चिंतयंतेण गहिओ कुमारो कंठम्मि । 'वंदामि साहम्मिय'ति __ भणमाणा दो वि अवरोप्परं हियय-णिहित्त-धम्माणुराया णेह-णिब्भरत्तणेण 19 पयलंत-बाह-बिंदु-णयण-जुवला जाया । अवि य ।
परिहरिय-वेर-हियया जिण-वयणब्भंतर त्ति काऊण । 21 चिर-मिलिय-बंधवा इव ससिणेहं रोत्तुमाढत्ता ।। __तओ खणं एक्कं समासत्था भणियं च कुमारेण ।
____1) J पहरिसपुव्वं. 2) J हं होंति अभव्वेंति. 4) P नवावि for कयावि. 5) P om. वि after जइ. 6) J तह वि इमं रिसीहिं, P आइच्चं for आइण्णं. 8) J उवसंघर, P वाव for ताव. 9) P धम्मकायव्वं. 10) P एवं च संभमं, J सविणस, P om. च, P कुमारो विलवमाणो. 11) P om. वि after एसो. 13) P साहं विमियस्स, P दसणमिणमि. 15) P अन्नाणमिमं. 16) P उस्सारेमि. 17) J वंदिअ for वंदामि. 18) P भणमाणो, P धमाणुरायनेह. 19) J बाहु for बाह, P जुयला. 21) P रोवुमाढत्ता. 22) P inter. एक्कं & खणं.