SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १०५ (२२६) 1 'जइ एवं कीस इमं अह एवं चेय ता किमण्णेण । जोण्हा-गिम्हाण व से संजोओ तुम्ह चरियस्स ।।' 3 भणियं च भिल्लाहिवेण । | 'जाणामि सुट्ठ एयं जह पडिसिद्धं जए जिणवरेहिं । 5 कम्मं चोराईयं हिंसा य जियाण सव्वत्थ ।। किं वा करेमि अहयं चारित्तावरण-कम्मदोसेण । 7 कारिज्जामि इमं भो अवसो पेसो व्व णरवइणा ।। अत्थि महं सम्मत्तं णाणं पि हु अत्थि किं पि तम्मेत्तं । 9 कम्माणुभाव-मूढो ण उणो चाएमि चारित्तं ।। तुम्ह पहावेण पुणो संपइ तव-णियम-झाण-जोएहिं । 11 अप्पाणं भावेतो णिस्संगो पव्वईहामि ।।' त्ति भणियं च कुमारेण ‘असामण्णं इमं तुह चरियं, ता साहसु को सि तुमं' । भणियं 13 भिल्लाहिवेणं च । 'कुमार, सव्वहा ण होमि अहं भिल्लो, होमि णं पुण __ भिल्लाहिवो । इमं च वित्थरेण पुणो कहीहामि कुमारस्स । संपयं पुण दारुणं 15 भयं सत्थस्स । विलुप्पइ सत्थो चोर-पुरिसेहिं । ता णिवारणं ताव करेमो' त्ति __भणिण पहाविओ । भणियं च णेण भो भो भिल्लपुरिसा, मा विलुपह मा 17 विलुपह सत्थं, मह पायच्छित्तियाए साविया तुब्भे जइ णो विरमह' त्ति । एवं च सोऊण भिल्लपुरिसा कुड्डालिहिया इव पुत्तलया थंभिया महोरया इव मंतेहि 19 तहा संठिया । तओ भणियं 'अरे, अण्णिसह सत्थवाहं, मं-भीसेह वणिज्जए, आसासेह महिलायणं, पडियग्गह करहे, गेण्हह तुरंगमे, पडियग्गह पहरते, 21 सक्कारेसु मइल्लए' त्ति । इमं च आणं घेत्तूणं पहाइया भिल्ला दिसोदिसं । सत्थवाहो वि तारिसे सत्थ-विब्भमे पलायमाणो वणम्मि णिलुक्को परिब्भमंतेहिं पाविओ ___ 1) J एवं for एवं. 2) P संजाओ. 4) P सट्ट, J एवं. 5) P चोराईहिं. 6) P करिमि, P चारित्तावंमरणकंमदोसे ।. 8) J मित्तं. 9) P adds मं before कम्मापुं०. 10) P पभावेण. 13) P inter: च & भिल्लाहिवेणं, P adds न before होमि (second), p om. णं, P दुण for पुण. 14) P सवित्थरं for वित्थरेण. 15) P विलुंपइ, P om. ताव. 16) P मा लुपह in both places. 17) J पातच्छित्ति०, P इत्ति for त्ति. 18) P कुडलिहिया इव पुत्तला, P inter. इव & महोरया, P महोरगा मंतेहि. 19) J तओ भणिआ अण्णिसह, P मंतीसह, P वणिया. 20) P महिलायलं. 21) P सक्कारेह, P एवमिमं च for इमं च. 22) Jadds अ before पाविओ.
SR No.022708
Book TitleKuvalaymala Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy