________________
१४
(१८२)
1 संणविओ साहुयणेण । एवं च चोइज्जमाणो य ईसि - परिणाम-भंगं काउमाढत्तो । एत्थ य अवसरे आयरिया बाहिर - भूमिं गया । सो य मग्गओ गओ । तत्थ य 3 अच्छमाणेणं वणत्थलीए रण्णुंदुरा कीलंता दिट्ठा । तओ चिंतियं णेणं । ‘अहो, धण्णा इमे, पेच्छ खेलंति जहिच्छाए, फरुसं णेय सुर्णेति, णेय पणमंति, वियरंति 5 हियय-रुइयं । अव्वो रण्णुंदुरा धण्णा । अम्हाणं पुण परायत्त-जीवियाणं मयसमं जीवियं, जेण एक्को भणइ एयं करेहि, अण्णो पुण भणइ इमं करेहि, इमं 7 भक्खं इमं चाभक्खं, इमं पियसु इमं मा छिवसु, एत्थ पायच्छित्तं, एयं आलोएसु, विणयं करेसु, वंदणं कुणसु, पडिक्कमसु त्ति । ता सव्वहा एक्कं पि 9 खणं णत्थि ऊसासो त्ति । तेण रण्णुंदुरा धण्णा अम्हाहिंतो' ति चिंतयंतो वसई उवगओ । तं च तारिसं णियाण सल्लं ण तेण गुरूणं आलोइयं, ण णिदियं, 11 पायच्छित्तं चिण्णं । एवं च दियहेसु वच्चंतेसु अकाल- मच्चूए मरिऊण णमोक्कारेणं जोइसियाणं मज्झे किंचि - ऊण-पलियाउओ देवत्ताए उववण्णो । 13 तओ तत्थ एसो भोए भुंजिऊण एत्थ चंपाए पुव्वुत्तरे दिसा - भाए मोरुत्थलीए
ण
थलीए रण्णुंदुर-कुले एक्काए रण्णुंदुर - सुंदरीए कुच्छिंसि उववण्णो । तत्थ य 15 जाओ णियय-समएणं, कमेण य जोव्वणमणुप्पत्तो । तत्तो अय-रण्णुंदुर
सुंदरी-वंद्र - परियरिय-मंदिरो रममाणो अच्छिउं पयत्तो । तओ कहिंचि बाहिरं 17 उवगयस्स समवसरण-विरयण - कुसुम - वुट्ठि - गंधो आगओ । तेण य अणुसारेण अणुसरंतो तहाविह-कम्म- चोइज्जमाणो य एत्थ समवसरणे संपत्तो, सोउं च 19 समाढत्तो मह वयणं । सुर्णेतस्स य जीवाइए पयत्थे पेच्छंतस्स य साहुहू-लोयं तहाविह-भवियव्वयाए ईहापूह - मग्गणं करेमाणस्स 'एरिसं वयणं पुणो वि 21 णिसुय-पुव्वं' ति, ‘एयं पुण वेसं अणुहूय-पुव्वं' ति चिंतयंतस्स तस्स तहाविहणाणावरणीय-कम्म-खओवसमेणं जाई - सरणं उववण्णं । 'अहं संजओ आसि,
2) P मओ for गओ. 3) P वरात्थलीए रन्नंदुरा. 4) P न for णेय, J सुति, P विरयंति हियरुइयं. 5) P रण्णंदुरा, P अम्हाण पुणो. 6) Pom. पुण, J तमं करेs for इमं कहि. 7 ) P एवं for इमं before मा, P एवं for एयं. 8) J पि ण खणण्णत्थि. 9) P रन्नंदुरा, Pom. ति, P वसहिं. 10) P सल्लं न चेय गुरुणोइयं न. 12) J जोतिसियाणं, J पलितावुओ P पलियाओउ. 13) Jom. एसो, P एत्थं चंप्पाए, P दिसाविभाए मोरच्छलीए रण्णंदुरकूले. 14) J एक्का रण्णुंदुदुंदरीए कुच्छीए, P रण्णंदुर. 15) P जोव्वणं संपत्तो, J तओ for तत्तो. 16) P अणेयरं सुंदरसुंदरी 17 ) P परियंदिय, P सवसरणवियरणा, J वुट्ठी, P om. य. 19) J जीवातीए पदत्थे. 20 ) P तहाविहभविहभवियः, J भवितव्वताए य ईहा०, P ईहापूहयमग्गणं, J करमाणस्स. 21 ) Pom. ति, J om. तस्स. 22 ) J कम्मखयोवः, संजोतो, P संज्झओ.
J