________________
(१८३) 1 पुणो जोइसिओ देवो, पुणो एस रण्णुदुरो जाओ' त्ति । एयं सुमरिऊण 'अहो,
एरिसो णाम एस संसारो त्ति, जेण देवो वि होऊण तिरिय-जाईए अहं उववण्णो 3 त्ति । ता आसण्णं भगवओ पाय-मूले गंतूण भगवंतं वंदामि । पुच्छामि य किं __मए उंदुरत्तणं पत्तं, किं वा पाविहामि' त्ति चिंतयंतो एस मम सयासं आगओ 5 त्ति । बहुमाण-णिब्भर-हियओ य ममं हियएण थुणिऊण समाढत्तो । ‘अवि य,
भगवं जे तुह आणं तिहुयण-णाहस्स कह वि खंडंति । 7 ते मूढा अम्हे विय दूर कुगईसु वियरंति ।। ___ता भगवं, किं पुण मए कयं, जेणाणुभावेण एस एरिसो जाओ मि' । एस 9 पुच्छइ । ‘ता भो भो महासत्त, तम्मि काले तए चिंतियं जहा रण्णुदुरा धण्ण'
त्ति । तओ तेण णियाण-सल्ल-दोसाणुभावेण देवत्तणे वि आउय-गोत्ताई 11 रण्णुदुरत्तणे णिबद्धाई।
(१८३) एत्थंतरे पुच्छिओ भगवया गणहारिणा । ‘भगवं, किं सम्मदिट्ठी 13 जीवो तिरियाउयं बंधइ ण व' त्ति । भणियं च भगवया ‘सम्मदिट्ठी जीवो ___तिरियाउयं वेदेइ, ण उण बंधइ । भण्णइ य । 15 सम्मत्तम्मि उ लद्धे ठइयाई णरय-तिरिय-दाराई ।
जइ य ण सम्मत्त-जढो अहव ण बद्धाउओ पुट्वि ।। 17 ता इमिणा देवत्तणम्मि वट्टमाणेण सम्मत्तं वमिऊणं आउयं तिरियत्ते बद्धं' ति ।
भणियं च तियसवइणा 'भगवं, कहं पुण संपयं एस सिद्धिं पाविहि' त्ति । भणियं 19 च भगवया । ‘इओ एस गंतूणं अत्तणो वणत्थलीए वच्चंतो चिंतिहिइ हियए । ___'अहो दुरंतो संसारो, चलाई चित्ताई, चंचला इंदिय-तुरंगमा, विसमा कम्म21 गई, ण सुंदर णियाण-सल्लं, अहमा उंदुर-जोणी, दुल्लहं जिणवर-मग्गं, ता वरं ___एत्थ णमोक्कार- सणाहो मरिऊण जत्थ विरई पावेमि तत्थ जाओ' त्ति चिंतयंतो
1) J जोतिसिओ, P om. एस, Jom. त्ति. 2) P जेण दोवो वि. 4) J पावीहामि, P सगासं. 5) P बहुनाण, P om. य before ममं. 6) P खंडेंति. 7) P विव दूरं कुगवीसु. 8) P सए for एस. 9) P om. one भो, J महासत्ता P महासत्तो, P रण्णंदुरा. 10) P adds निंदिया before णियाण. 11) P रण्णंदुरुत्तणेण. 12) P एत्थंतरेण, P सम्मद्दिट्टी. 13) P adds व before बंधइ, P सम्मद्दिट्ठी. 14) J वेतेति for वेदेइ, P बंधंति, P वा for य. 18) P च रियसवइणा, J इ for त्ति. 19) P चिंतिहि, Jom. हियए. 20) P तुरंगा. 21) P दुलहं. 22) P विरइयं.