________________
(१९९) 1 ते दोसा धायवो य तेसु तेसु चेय पर-ट्ठाणेसु थंभिया होति । तत्थ संणिवाओ __णाम महादोसो तक्खणं जायइ त्ति । तेण य सीस-वेयणाइया महावाहि-संघाया 3 उप्पजंति । अण्णे तक्खणं चेय विवजंति । तम्हा ण मे जुज्जइ जाणमाणस्स
तक्खणं मजिउं ।' उवविठ्ठो एक्कस तीर-तमाल-तरुयरस्स हेट्ठओ, खणंतर च 5 सीयल-सरवर-कमल-मयरंद-पिंजरेण आसासिओ सिसिर-पवणेणं । तओ
समुट्ठिओ अवइण्णो य सरवरे अवगाहिउं पयत्तो । कह । अवि य । 7 णिद्दय-थोर-कराहय-जल-वीइ-समुच्छलंत-सद्देण ।
पूरंतो दिसि-चक्कं मज्जइ मत्तो व्व वण-हत्थी ।। 9 (१९९) तं च तहा मज्जिऊण कुमारेण पीयं कमल-रय-रंजणा-कसायं
सरवर-पाणिय, आसाइयाई च कोमल-मुणाल-णाल-सयलाई । तओ गय11 तण्हा-भरो उत्तिण्णो सरवराओ । तओ तेसु य तीर-तरुवर-लया-गुम्म-गुविलेसु
पएसेसु किंचि वण-पुप्पं फलं वा मग्गिउं पयत्तो । भममाणेण य दि8 एक्कम्मि 13 तीर-तरुण-तरु-लयाहरंतरम्मि महंत दिव्व-जक्ख-पडिमं । तं च दट्टण णिरूविउं __पयत्तो कुमारो जाव सहसा दिट्ठा तेलोक्क-बंधुणो भगवओ अरहओ मउडम्मि 15 पडिमा मुत्ता-सेल-विणिम्मविया । तं च दद्रूण हरिस-वस-वियसमाण-लोयणेणं ___ भणियं च णेण । अवि य । 17 'सव्व-जय-जीव-बंधव तियसिंद-णरिंद-अच्चियच्चलण ।
सिद्धि-परि-पंथ-देसिय भगवं कत्थेत्थ रणम्मि ।।' 19 भणमाणेण वंदिओ भगवं । वंदिऊण चिंतियं अणेण । 'अहो, अच्छरियं जं
इमस्स दिव्वस्स जक्ख-रूवस्स मत्थए भगवओ पडिम त्ति । अहवा किमेत्थ 21 अच्छरियं कायव्वमिणं दिव्वाणं पि जं भगवंता अरहंता सिरेण धारिजंति ।'
इमं पि अरहंति भगवंता जं दिव्वेहिं पि सीसेहिं धरिजंति ।' चिंतयंतो पुणो ___1) J दोसा वायवो, P om. one तेसु, P परिठ्ठाणेसु, J थंभिता, J सन्निवातो. 2) P महादोसा, J वेतणादिआ. 3) J अम्हा for तम्हा, P inter. मे & जुज्जइ, P जाणस्स. 4) J मज्जिऊणं, P उवविढो. P adds पायवस्स before हेट्ठओ, J हेट्ठाओ. P त for च. 5) P सीयरकमलमयरिंद. 6) J om. य before सरवरे. 8) J अक्कं P चक्कं. 9) J रंजणे. 10) J पाणिआई, J य for च. 11) P तन्हामारो, J तरूअर, P लयाउगुम. 12) P भणमाणे य. 13) P तरूणलयाहरमि. 14) P om. कुमारो, J adds सयल before तेलोक्क. 15) P विणिम्मिया, P विसमाण. 17) J भव्व for सव्व, J चलणा P चलण. 18) P पथं. 19) P भयवं पणमामि तुह चलणे ।।, P om. भणमाणेण वंदिओ भगवं, J चिंतिअंणेण, P चिंतियमणेण, P कुं for जं. 21) P भगवंतो, J अरहतो, P om. इमं पि अरहंति etc. to धारिजंति. 22) Jom. पुणो वि.