________________
४८
(१९८) 1 हलबोल-रुणुरुणेतई उज्झियइं च दीसंति णीलुप्पल-दलद्धई । ता अस्थि
जीवियासा, होहिइ जलं ति। कयरीए उण दिसाए इमं वण-करि-जूहं समागयं।' 3 णिरूवियं जाव दिटुं । 'अरे इमाए दिसाए इमं वण-करि-जूह, जेणेत्थ पउर
सलिल-कद्दम-मुणाल-विच्छड्डो दीसई' त्ति चिंतयंतो पयत्तो गंतुं । अंतरेण दिट्ठ 5 णीलुव्वेल्लमाण-कोमल-सिणिद्ध-किसलयं वणाभोगं । तं च दद्दूण लद्ध
जीवियासो सुट्ठयरं गंतु पयत्तो । कमेण य हंस-सारस-कुरर-कायल-बय7 बलाहय-कारंड-चक्कवायाणं णिसुओ कोलाहल-रवो । तओ 'अहो, महतो
सरवरो' त्ति चिंतयंतो गंतुं पयत्तो रायउत्तो । कमेण य दिलृ कमल-कुवलय9 कल्हार-सयवत्त-सहस्सवत्तुप्पल-मुणाल-कमलिणी-पत्त-संड-संछाइय-जलं
वियरमाण-महामच्छ-पुच्छच्छडा-भिज्जमाण-तुंग-तरंग-संकुलं णाणा-वण्ण11 पक्खि-संघ-मंडिय-तीरं माणस-सरवर-सरिसं महासरवरं ति । अवि य ।
वियसंत-कुवलयच्छं भमरावलि-भमिर-कसण-भुमइल्लं । 13 सुद्ध-दिय-चारु-हासं वयणं व सरं वण-सिरीए ।।
तं च दद्रूण ऊससियं पिव हियवएणं, जीवियं पिव जीविएणं, पच्चागयं पिव 15 बुद्धीए, सव्वहा संपत्त-मणोरहो इव, संपत्त-सुविजो विव विजाहरो, सिद्ध___ किरिया-वाओ विव णरिंदो सहरिसो कुमारो उवगओ तं पएसं । तण्हा-सुक्क17 कंठोट्ठो ओयरिउं पयत्तो । तीरत्थेण य चिंतियमणेण । 'अहो, एवं आउ-सत्थेसु ___मए पढियं जहा किर दूसह-तण्हा-छुहा-परिस्सम-संभमायासेसु ण तक्खणं पाणं 19 वा भोयण वा कायव्वं ति । किं कारणं । एए सत्त वि धायवो वाउ-पित्त
सिंभादीया य दोसा तेहिं तण्हाइयाहिं वेयणाहिं ताविय-सरीरस्स जंतुणो णियय21 ट्ठाणाई परिच्चइय अण्णोण्णाणुवलिया विसम-ट्ठाणेसु वट्टति । इमेसु य एरिसेसु विसमत्थेसु दोसेसु खुभिएसु धाऊसु जइ पाणिणो आहारेंति मजंति वा, तओ
1) J रूणुरणेतई P रूणतरूणेताई, P om. उज्झियई च, P दलद्धताई. 2) P हाहिइ, P कइरीए. 3) Jom. णिरूवियं, Jom. इमं वणकरिजूहं, J पउम for पउर. 4) Jom. गंतुं. 5) P णीलुवेल्लमाण, J वणाभोअं. 6) P सुट्ठ तरं, J कु रलकायअपयबलाहय P कुरबयकायंबबलाहय. 7) P कोलाहलवो. 8) P om. रायउत्तो. 9) P सयवउसहस्सरत्तुप्पल, J भंड for संड. 10) संकुलं माणावन्नयपरक्खसंघ. 11) J सरसरिसं. 12) J भमरालीभमिर कसिणभुमयिल्लं. 14) P दट्ट्यण, P om. पिव, P हियएण, P पव for पिव, J पच्छागयं. 15) P विव for इव. 16) J किरिआवातो, P नरिंदसरिसो, P उवगतं. 17) J ओयरिउ तुहत्थेण य चिंतिअंणेण, P om. य. 18) P संभमयाशेसु, J adds य before ण. 19) J एते P एए स सत्त, P om. वि, J धातवो वायुपित्तसेंभादिअमायदोसो तेहिं तण्हातिआहिं. 21) P परिच्चयइ अन्नोन्नाणुव्वलिया, J °व्वलिअ विसम०. 22) J धातसु जति P धाउस जइ, P नजति for मजति, P om. वा, J ततो.