________________
(१९८)
४७ 1 एयारिसे य गिम्ह-मज्झण्ह-समए तम्मि महारण्णम्मि तण्हा-छुहा-किलंत
सरीरो गंतु पयत्तो। जत्थ य चिरिचिरेंति चीरिओ, सरसरेंति सरलिओ, धमधमेति 3 पवणया, हलहलेंति तरुयरा, धगधगेति जलणया, करयरेंति सउणया, रणरणेति
रण्णया, सरसरेंति पत्तया, तडतडेंति वंसया, घुरुघुरेति वग्घया, भगभगेति 5 भासुया, सगसगेंति मोरय त्ति । अवि य ।
इय भीसण-विंझ-महावणम्मि भय-वज्जिओ तह वितोसो । 7 वियरइ राय-सुओ च्चिय हिययं अण्णस्स फुटेज्जा ।।
तओ रायउत्तस्स अहियं तण्हा बाहिउँ पयत्ता । ण य कहिंचि जलासयं दीसइ । 9 तओ चिंतियं रायउत्तेण ।
___ अच्छीसु णेय दीसइ सूसइ हिययं जणेइ मोहं च । 11 आसंघइ मरणं चिय तण्हा तण्ह व्व पुरिसाणं ।।। ___ता सव्वहा अच्छउ गंतव्वं । इमम्मि महारण्णम्मि जलं चिय विमग्गामि ।' इमं 13 च चिंतेंतो उवगओ मयतण्हा-वेलविजमाण-तरल-लोयण-कडक्ख-विक्खेवो
कं पि पएसंतरं । तत्थ य दिट्ठाई एक्कम्मि पएसे इमिणा वण-करिवर-जूह15 पयाई । दटूण य ताई चिंतियं णेण । 'अहो, इमं हत्थि-जूहं कत्थ वि सरवरे
पाणियं पाऊण अरण्णे पविट्ठ ति । कहं पुण जाणीयइ । ओयरिय-कर-सलिल17 सीयरोल्लाई भूमि-भागाइं । अह होज मय-जलोल्लियइं । तं च णो । जेण इहेव
जाई मय-जलोल्लियई ताई भमिर-भमरउल-पक्खावली-पवण-पव्वायमाणाई 19 लक्खिजति । अद्दद्द-कद्दमुप्पंक-चरणग-लग्ग-णिक्खेव-कलंकियाई दीसति
इमाइं । चंचल-करि-कलह-केली-खंडियाइं धवल-मुणाल-सामलाई दीसंति । 21 इमाइ च ललिय-मुद्धड-करेणु-कर-संवलिय-मुणालेदीवर-सरस-तामरसगब्भ-कमलिणी-कवल-खंडणा-खुडियई मयरंद-गंध-लुद्ध-मुद्धागयालि
1) P मज्झणसमए. 2) P चिरिचिरेंत चीरियओ झरज्झारेंति ज्झरलीओ । धमधमेति. 3) J जलणओ, P करयरंति. 4) P तडतडेति, P भगभंगेति. 5) P रूसुया, J मोरयं P मोरिय. 7) J विच्चरइ. 10) P repeats दीसइ, P भूसइ for सूसइ. 12) J आगंतव्वं for गंतव्वं, P विमग्गावि. 13) P चिंतयंतो, P om. तरल. 14) P ट्ठियाई for दिट्ठाई, P वर for वण. 15) P om. य, P चिंतियमणेण. 16) J जाणीयति, P जाणियइ, P ओयच्छिय. 17) J सीमलोरल्लाइं भूमिभायाई, P जलोल्लियाई in both places. 18) P repeats ताई. 19) J लक्खिज्जइ, J कच्चमु. P कद्दमुप्पन्नचरणग्गलग्गं. 20) P कलकेली. 21) J मुद्धकरेणू, P संचालियमुणालइंदीवर. 22) J खुडियमयरंद, P खुडियाई, J गंधलुद्धागयालि, P मुद्दागयालि.