________________
(२७०)
१७७ 1 एरिसाणं दोहग्गाणं ण पावेमि गोयरे त्ति । देव्वं उवालहिय, वणदेवयाओ
विण्णविय, तायं पणमिय, अंबं अभिवाइय, तं पुरिसं संभरिय, भगवंतं मयणं 3 विण्णवेमि जहा पुणो वि मह सो चेय दइओ दायव्वो त्ति । पुणो लया-पासं
बंधिऊण अत्ताणयं उब्बद्धिय वावाइस्सं ति । ता तं च इह महं ण संपज्जइ 5 संपयं सहीओ पावति । तेण इमम्मि धण-तरुवर-लवलि-लयाहरंतरम्मि
पविसिय अत्तणो अत्थ-सिद्धिं करेमि' त्ति चलिया तं चेय लयाहरंतरं जत्थच्छए 7 कुमारो । दिट्ठा य कुमारेण संमुहं चलिया । तम्मि य समए कुमारो लज्जिओ
इव, भीओ इव, विलक्खो विव, जीविओ इव, मओ विव आसि । सव्वहा 9 अणाचिक्खणीयं कं पि अवत्थंतरं पाविओ, दिट्ठो य तीए सो । तओ एक्किय
त्ति भीया, सो त्ति हरिसिया, सयमागय त्ति लज्जिया, एस मे वरिओ त्ति 11 वीसत्था, कत्थ एसो त्ति संकिया, एसो सुरूवो त्ति ससज्झसा, वियणे
पाविय त्ति दिसा-पेसिय-तरल-तारया-दिट्ठी । सव्वहा तं कं पि ससज्झस13 सेउक्कंप-दीण-पहरिस-रस-संकरं पाविया जं दिव्व-णाणीहिं पि मुणिवरेहिं
दुक्खमुवलक्खिज्जइ त्ति । तम्मि अवत्थंतरे वट्टमाणी कुमारेण अवलंबिऊण 15 साहसं, ववसिऊण ववसायं, धारिऊण धीरत्तणं, संभरिऊण कामसत्थोवएस,
ठविऊण पोढत्तणं, अवहत्थिऊण लजं, उज्झिऊण सज्झसं, सव्वहा 17 सत्तमवलंबिऊण भणियं । ‘एहि सुंदरि, सागयं ते' भणमाणेण पसारि-ओभय___बाहु-डंडेण अंसत्थलेसु गहिया । तओ कुवलयमालाय वि ससज्झस-सेउक्कंप19 भयाणुराय-पहरिस-णिब्भरं ईसि-धवलं चलमाण-लोयण-कडच्छ-विच्छोह
रेहिरं भणियं 'मुंच मुंच, ण कजं सव्वहा इमिणा जणेणं लोगस्स' । कुमारेण 21 भणियं ।
‘पसियसु मा कुप्प महं को वा तुह मंतुयं कुणइ मुद्धे ।'
1) P देवं, Jउवालहीअं. 2) J वण्णविय for विण्णविय, P पणमिया, P अभिवाइया, J संभरिअं. 3) P चेव, P तओ for पुणो, J लतासं. 4) P उवट्ठिय for उब्बद्धिय, Pण पज्जइ ता सपय. 5) J सहीओ, Pइम for इमम्मेि, P तरुयर, Jलयली, P लयाहरंमि. 8) J adds कंपिओ इव before विलक्खो , J मयो इव. 9) J तीय, P एकिय. 10) J सहरिसा for हरिसिया. 11) P वीसत्थी, P adds सकिय before ससज्झसा. 12) J पेसि P पेसिया, J om. दिट्टी, J तं किं पि, P सब्भस for ससज्झस. 13) P जिं for जं, P om. पि. 14) P दुक्खमुवयलं. 15) P om. ववसिऊण ववसायं. 16) P ठाविऊण, P उज्झिणससज्झस. 17) P परिसाउभयबाहुदंडेण. 18) P कुवलयमाला वि, P सेओकंप. 19) P णिब्भरइरं इंसि, Jom. चलमाण. 20) J लोअस्स. 22) P मंतुवं.