________________
१७८
(२७१) 1 तीए भणियं । ___ 'पडिवयणं पि ण दिण्णं भण किं मह मंतुयं थोयं' ।। 3 कुमारेण भणियं ।
‘एत्तिय-मत्तं भूमिं पत्तो हं सुयणु जाणसे किं पि' । 5 तीए भणियं । ___ 'जाणामि पुहइ-मंडल-दसण-कोऊहलेणं ति' ।। 7 कुमारेण भणियं । ‘मा एवं भणसु,
किं सुमरसि णेय तुमं मायाइच्चत्तणम्मि जं भणियं । 9 इच्छक्कारेण तुमे सम्मत्तं अम्ह दायव्वं ।।
तं वयणं भणमाणो मुणिणा संबोहिओ इहं पत्तो । 11 ता मा जूरसु मुद्धे संबुज्झसु मज्झ वयणेण ।।'
(२७१) जाव एस एत्तिओ आलावो पयत्तो ताव संपत्ता भोगवई । ‘वच्छे 13 कुवलयमाले, राइणा वंजुलाभिहाणो कण्णंतेउर-महल्लओ पेसिओ जहा अज्ज
वच्छा कुवलयमाला राईए दढं असत्थ-सरीरा आसि, ता कत्थ सा अज्ज 15 परिभमइ त्ति सिग्घं गेण्हिय आगच्छसु त्ति भणमाणो इह संपत्तो । मंदमद-गइ
संचारो संपयं पावेइ, ता तुरियं अवक्कम इमाओ पएसाओ, मा अविणीय त्ति 17 संभावेहिइत्ति । तं च सोऊण सयल-दिसा-मुह-दिण्ण-तरल-लोल-लोयण__कडक्ख-विक्खेव-रेहिर चलिया कुवलयमाला । तओ कुमारेण भणियं । 19 सव्वहा
किं जंपिएण बहुणा किं वा सवहेहि एत्थ बहुएहिं । 21 सच्चं भणामि पत्तिय जीयाउ वि वल्लहा तं सि ।।'
कुवलयमाला वि 'महापसाओ पडिवण्णो एवं अम्हेहि ति भणमाणी तुरिय
_2) J भण किं ता मह मंतुअंभणिअं थोअं । P किं नामं तुम थोअं ।. 4) P सुयण, P किं वि ।. 6) P adds दंसणदसण before मंडल, P om. दंसण. 9) P इच्छाकारेण, J तुमं for तुमे. 10) J इहं, P इह संपत्तो. 11) P संवुज्झ वयणेण. 12) P भोगवती. 13) J राइणे, P रायणा, J वंजुलाहिहाणो, P कान्नंतउर. 14) P रातीए. 15) J परिब्भमइ, Jom. सिग्घं गेण्हिय आगच्छसु त्ति, J गई. 17) J om. संभावेहिइ त्ति, P संभावेहिय त्ति, P मुहकन्नंतरलोयलोयणा. 18) P विक्खेवरेरेहिरा, Jadds वि after कुमारेण. 22) P कुवलयमालाए वि, Jom. एवं.