________________
(२७१)
१७९ 1 पय-णिक्खेवं णीहरिया लवली-लयाहरंतराओ । दिट्ठो य सो वंजुलो कण्णतेउर __-पालओ । तेण य खर-णिट्ठर-कक्कसेहिं वयणेहिं अंबाडिऊण 'पेच्छ पेच्छ, 3 एक्का चेय कहं पाविय' त्ति भणमाणेण पुरओ कया वच्च, तुरियं अंतेउरं' ति ।
तओ कुवलयमालाए वि चिंतियं ‘माए, पेच्छ पुरिसाण य अंतरं । 5 एक्को महुर-पलावी सुंदर-भणिएहि हरइ हिययाइं ।
अण्णो णिट्ठर-भणिरो पावो जीयं पि णासेइ ।। 7 दीसंतो अमय-मओ लोयण-मण-णंदणो इमो एक्को ।
विस-दल-णिम्मिय-देहो एसो उण दूहवो अण्णो ।।' 9 इमं चिंतयंती समागया कण्णतेउरं । कुमारो वि तं चेय पणय-कोव-कय-भंगुर__ भुमयालंकियं वयणं हियय-लग्गं पिव, पुरओ णिमियं पिव, घडियं पिव, पासेसुं 11 ठवियं पिव, उवरिं णिक्खित्तं पिव, महियलम्मि उप्पेक्खंतो तीए य चेय ताई
सवियार-पेम्म-कोव-पिसुणाई संभरमाणो वयणाई कयत्थं पिव अप्पाणं 13 मण्णमाणो तं महिंद अण्णेसिउं पयत्तो । दिट्ठो एक्कम्मि पायवोयरे कुसुमावचयं __करेमाणो । तओ भणियं कुमारेण ‘वयंस, एहि वच्चामो आवासं, दिटुं जं 15 दट्ठव्वं' । तेण भणियं 'कुमार, भण ताव किं, तए तत्थ मयण-महासरवर__णियर-संकुले रणंगणे किं ववसियं' । कुमारेण भणियं ‘वयंस, 17 दिट्ठ अदिट्ठउव्वं तीए लायण्ण-मंडणं वयणं ।
वयणोयर-मंडल-भूसणाइँ सामाएँ णयणाई ।। 19 महिंदेण भणियं 'कुमार,
तं वयणं ताणि य लोयणाइँ पढमं तए वि दिट्ठाई । 21 तं किं पि साह मज्झं जं अब्भहियं तए रइयं ।।' ___ कुमारेण भणियं 'कुओ एत्तियाई भागधेयाई । तह वि
___2) P ते for तेण, P adds कक्कस before णिट्टर. 3) P एक्क च्चिय, P भणमाणे पुरओ, Jom. वि. 5) J पलाविर, P सुंदरिहियएण हरइ. 6) J भणिओ. 8) J विसमओ for दूहवो. 9) P इमं च चिंतेंती. 10) P om. पणय, P भुमयालंकयं, P णिम्मियं. 11) P ठिइअं for ठविअं, P उवेक्खंतो, J तीय चेअ. 12) P कोह for कोव. 13) P महिंद अन्नसिउ, J adds य after दिट्ठो, P पायवे कुसुं०. 14) P आवासं जं दिटुं तं दठ्ठव्वं । कुमार भणियं तेणं भण ताव किं. 16) P संकुल, P adds व्व before किं, P वयस्स. 17) P अदिट्ठ उव्वं, P मंडलं. 18) P वयणायमंडण, J मण्डलाइसणाइ, P समाए. 20) तव for तं, P लोवणाई. 21) J अब्भइअं. 22) P om. कुओ.