SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ (२१९) 1 करयलंजलिणा । 'भो भो लोगपाला, भो भो विजाहिवइणो, णिसुणेसु आघोसणं । आसि विजाहराहिवई पुव्वं सबरसीलो णाम सव्व-सिद्ध-साबर3 विज्जा-कोसो महप्पा महप्पभावो । सो य अणेय-विज्जाहर-णरिंद-सिर-मउड चूडामणि-णिहसिय-चलणवट्टो रजं पालिऊण उप्पण्ण-वेरग्ग-मणो पडिवण्ण5 जिणवर-वयण-किरिया-मग्गो सव्व-संग-परिच्चायं काऊण एत्थं गिरि-कुहरे ठिओ । तस्स पुत्तेण सबर-सेणावइ-णामधेएण महाराइणा भत्तीए गुरुणो पीईए 7 पिउणो एत्थ गिरि-कुहरम्मि एसा फडिग-सेलमई भगवओ उसभस्स पडिमा णिवेसिया । तप्पभूई चेय जे साबर-विज्जाहिवइणो विज्जाहरा ताणं एवं सिद्धि9 खेत्तं, इमाए पडिमाए पुरओ दायव्वा, एत्थ वणे वियरियव्वं । ताणं च पुव्व पुरिसाणं सव्व-कालं सव्वाओ विजाओ सिझंतीओ । तओ इमस्स वि 11 सबरणाह-पुत्तस्स सबरिंदस्स सबर-वेसस्स भगवओ उसभ-सामिस्स पभावेण धरणिंदस्स णामेणं विजाए सिणिद्धेणं सिज्झउ से विज त्ति । भणह भो सव्वे 13 विज्जाहरा, 'सव्व-मंगलेहिं पि सिज्झउ से कुमारस्स विज्ज' त्ति । तओ सव्वेहि ___वि समकालं भणियं । 'सिज्झउ से विज्जा, सिज्झउ से विज' त्ति भणिऊण 15 उप्पइया तमाल-दल-सामलं गयणयलं विज्जाहरा । तओ ते दुवे वि पुरिसो ___महिला य इहेव ठिया पडिवण्ण-सबर-वेस-त्ति । 17 (२२०) तओ कुमार, इमं च सोऊण महं महंतो कोऊहलो आसि । भणियं च मए ‘वयंस, कीस तए अहं ण पेच्छाविया तं तारिसं दंसणीय' । भगवओ 19 पूया रइया, साहम्मिया विजाहरा विजा-पडिवण्णा य । अणाढियं तं तुह एरिसं ___ति । तओ इमिणा भणियं 'तीए वेलाए तेण अपुव्व-कोउएण मे अत्ताणयं पि 21 पम्हुटुं, अच्छसु ता तुमं ति । ता संपयं तुह ते विजा-पडिवण्णे सबर-वेसधारिणो जुवाणे दंसेमि' त्ति । मए भणियं एवं होउ' त्ति । गया तं पएसं जाव 1) P लंजलिणो ।, J लोअपाला. 2) J अघोसणं, J सिद्धसबर. 3) P विजो. 4) P चूडामणिसियचलणबद्धो, J सियवलयवट्ठो रज्जं, J पाविऊण, P उप्पणवेरग्गमग्गो, 5) J एत्थ. 6) P सेणावइणा व नाम । तेण महाराइणो, P पीतीए. 7) J हरिस for फडिग, P उसहस्स. 8) P सबरविज्जा०. J ॰वईणो. 9) (either गायव्वा or पूया दायव्वा, for दायव्वा), J रण्णे for वणे. 10) P विजाओ विज्झंतीओ. 11) Pom. सबरवेसस्स, P उसह for उसभ. 12) P साणिद्धेणं सिज्जओ. 13) P सिज्जओ. 14) J मि for वि, P सिज्जउ से विज्झा सिज्झउ. 15) P adds वि after ते. 16) P ट्ठिया. 17) J inter. महं and महतो. 19) Jom. रइया, J य । एरिसं तुह अणाढियं ति ।. 20) J तीय, P om. तेण. 21) J आ for ता, P om. ते. 22) P जुवाणए.
SR No.022708
Book TitleKuvalaymala Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy