________________
९५
(२२१)
1 ण दिट्ठा ते सबरया । पुणो अण्णम्मि दियहे अम्हाणं पडिमं णमोक्कारयंताणं __आगया दिट्ठा ते अम्हेहिं । तेहिं पि साहम्मिय त्ति काऊण कओ काएण 3 पणामो, ण उण वायाए । तप्पहुई च णं एए अम्हाणं उडएसु परिब्भममाणा
दियहे दियहे पावंति । तेण कुमार, अहं जाणिमो इमे विजाहरा । इमेणं मह 5 कीरेणं साहियं इमं ति । तए पुण सरीर-लक्खण-विहाणेणं चेय जाणिया । अहो कुमारस्स विण्णाणाइसओ, अहो कुसलत्तणं, अहो बुद्धि-विसेसो, अहो सत्थ-णिम्मायत्तणं । सव्वहा
लणवर-वयणं अमयं व जेण आसाइयं कयत्थेण । +9 त त्थि जंण-याणइ सुयप्पईवेण भावाणं ।। ___ति भणयाणीए पसंसिओ कुमारो त्ति । 11 (२२१) तओ थोव-वेलाए य भणियं कुमारेण । ‘एणिए,
एक्कं भणामि वयणं कड्यमणिटुं च मा महं कुप्प । 13 दूसहणिज्जं पि सहति णवर अब्भत्थिया सुयणा ।।'
ससंभमं च चिंतियं एणियाए ‘किं पुण कुमारो गिट्ठरं कड्यं च भणिहिइ । 15 अहवा,
___अवि णिवडेइ अच्चेिगाल-मुम्मुरो चंद-मंडलाहिंतो । 17 तह वि ण जपइ सुयणो वयणं पर-दूसणं दुसहं ।।'
ति चिंतयंतीए भणियं दे कुमार, भणसु जं भणियव्वं, ण ए कुप्पामो' त्ति भणिए 19 जंपियं कुमारेण ।
'संतोसिज्जइ जलणो पूरिज्जइ जलणिही वि जलएहिं । 21 सज्जण-समागमे सज्जणाण ण य होइ संतोसो ।। ___ ता पुणो वि भणियव्वं । अच्छह तुब्भे, मए पुण अवस्सं दक्खिणावहं गंतव्वं
1) P दिट्ठो, J णमोक्कारेयंताणं. 2) P om. ते. 3) P तप्पभई च एए. 4) J दिअसे दिअसे, P om. मह. 5) P उल ण for पुण, J विहाएण. 6) J विण्णाणादिसयो. 8) P समयं for अमयं. 9) J सुअप्पईएण P सुइयप्पईवेण. 10) J भणमाणीय. 11) P थोयवेलाए. 12) J च मा हु कुप्पज्जा । दूसभणिजं. 13) P वि for पि, P नर for णवर. 14) J भाणिहिइ. 16) J अच्चिन्दाल. 17) J परदुम्मणं. 18) P om. जं, P भणियं ए जपियं. 20) J जलणिहिम्मि जलएहिं. 22) J ताव for ता.