________________
(२१८) 1 विजाहरीओ । उच्चं पढंति किंपुरिस त्ति । तओ के वि तत्थ विज्जाहरा णच्चंति,
के वि अप्फोडेंति, के वि सीह-णायं पमुंचंति, के वि उक्कुटिं कुणंति, के वि 3 हलहलयं, के वि जयजयावेंति, के वि उप्पयंति, अण्णे णिवयंति, अवरे
जुज्झति । एवं च परमं तोसं समुव्वहिउमाढत्ता । तओ भगवं पि ण्हाणिओ 5 तेहिं जुवाणएहिं । पुणो विलित्तो केण वि सयल-वणंतर-महमहंत-सुरहि__ परिमलेणं वण्णंगराय-जोगेणं । तओ आरोवियाणि य सिय-रत्त-कसिण-पीय7 णील-सुगंध-परिमलायड्डियालि-माला-वलय-मुहलाइं जल-थलय-दिव्व
कुसुमाइ । उप्पाडिय च कालायरु-कुंदुरुक्क-मयणाहि-कप्पूर-पूर-डज्झमाण9 परिमल-करंबिजमाण-धूम-धूसर-गयणयलाबद्ध-मेह-पडल-संकास-हरिस
उडुंड-तड्डविय-सिहडि-कुल-केयारवारद्ध-कलयलं धूव-भायणं ति । एवं च 11 भगवंत उसह-णाहं पूइऊण णिवेइयाई केहिं पि पुरओ णाणाविहाई खज्ज-पेज
विसेसाई । तओ समकालं चिय दिव्वाहिं थुईहिं थुणिऊण भगवंतं कयं एक्क 13 काउसग्गं धरणिंदस्स णाग-राइणो आराहणावत्तियाए, दुइयं जीवियब्भहियाए
अग्ग-महिसीए, तइयं साबरीए महाविजाए । एवं च काऊण णमोक्कार-पुव्वय 15 अवयारियाई अंगाओ रयणाहरणाई, परिहियाइं पत्त-वक्कलाई, गहियं कोदंड
सरं चाबद्धो वल्ली-लयाहिं उद्धो टमर-केस-पब्भारो पडिवण्णो पत्त-सबर-वेसं । 17 सा वि जुवाणिया गुंजा-फल-माला-विभूसणा पडिवण्णा सबरित्तणं । तओ ___ एवं च ताणं पडिवण्ण-सबर-वेसाणं साहिया महारायाहिराएण सबराहिवइणा 19 महासाबरी विज्जा कण्णे ताणं जुवाणयाण । तेहिं पि रइय-कुसुमंजली-सणाहेहिं
पडिवण्णा । साहियाणि य काई पि समयाई । पडिवण्णं मूणव्वयं ति । तओ 21 पणमिओ भगवं, वंदिओ गुरुयणो, साहम्मिय-जणो य ।
(२१९) तओ भणियं एक्केणं ताणं मज्झाओ विज्जाहराणं आबद्ध
1) J किंपुरिसा सत्ति (झत्ति?), P किंपुरिसा । केइ तत्थ. 2) P उक्कठिं, P om. के वि हलहलयं । के वि जयजयाति ।. 4) P om. च after एवं, P तोसमुव्वहि. 5) J णिम्महंत for महमहंत. 6) P वणंगराय, J जोएण. 7) J सुअंध. 8) P क्खंदुरुक्क. 9) P धूमसूसर, P पडह for पडल. 10) P उदंड, J कुले, P केयापारद्ध. 11) J काणिं for केहिं. 12) P थुतीहिं, P कयमेक्कं. 13) P धरणिंदनाग०, Jणागरण्णो, P
आराहणवत्ति, Jom. जीवियब्भहियाए. 14) P om. च. 15) P om. परिहियाई, J परिहिहाई हिआई पत्त०, J कोडण्डसरं. 16) P च वद्धो वल्लिलयाहिं टमर, Jटामर for टमर, P वंसं for वेसं. 17) J सबरत्तणा I. 18) P पडिवण्णं, P सबराहिवइणो. 19) J महासाबरा, P तत्तो for कण्णे. 20) J पडिवण्णो ।, P मूणवयं. 21) J inter. गुरूअणो and वंदिओ, J साहम्मिअयणो Jom. य. 22) P एक्कोणं.