________________
९२
(२१८)
1 कलयलो त्ति । जाव णिसुयं जत्तो - हुत्तं भगवओ तेल्लोक्क-गुरुणो उसह-सामिस्स पडिमा । तओ अहं कोऊहला - ऊरमाण- माणसो उवगओ तं पएसं । ता 3 पेच्छामि दिव्वं णर-णारीयणं भगवओ पुरओ पणामं करेमाणं ।
T
(२१८) तओ मए चिंतियं इमे ते देवा णीसंसयं ति । अहवा ण होंति 5 देवा जेण ते दिट्ठा मए भगवओ केवलिणो केवल - महिमागया । ताणं च महियलम्मि ण लग्गंति चलणया ण य णिमेस्संति णयणाई । एयाणं पुण महिवट्ठे 7 संठिया चलणया, णिमिसेंति णयणाई । तेण जाणामो ण एए देवा । माणुसा विण होंति, जेण अइक्कंत-रूवादिसया गयणंगण-चारिणो य इमे । ता ण होंति 9 धरणीरा । के उण इमे । अहवा जाणियं विज्जाहरा इमे त्ति । ता पेच्छामि किं पुण इमेहि एत्थ पारद्धं ति चिंतयंतो णिसण्णो अहं चूय- य-पायवोयरम्मि । 11 एत्थंतरम्मि णिसण्णा सव्वे जहारुहं विज्जाहर णरवरा विज्जाहरीओ य । ओ गहियं च एक्केण सव्व-लक्खणावयव - संपुण्णेण विज्जाहर-जुवाणएण पउम13 पिहाणो रयण-विचित्तो कंचण - घडिओ दिव्व - विमल - सलिल - संपुण्णो मंगलकलसो । तारिसो चेय दुईओ उक्खित्तो ताणं च मज्झे एक्काए गुरु-णियंब15 बिंब - मंथर गई - विलास - चलण- परिक्खलण-क्खलिय-मणि - णेउररणरणासद्द-मिलंत-ताल- वसंदोलमाण - बाहु-लइयाए विज्जाहरीए । घेत्तूण य ते जुवाणया दो वि अल्लीणा भगवओ उसभ-सामिय-पडिमा समीवं । तओ 'जय जय' त्ति भणमाणेहिं समकालं चिय भगवओ उत्तिमंगे वियसिय-सरोरुह19 मयरंद - बिंदु - संदोह - पूर - पसरंत - पवाह - पिंजरिज्जंत-धवल-जलोज्झरो पलोट्टिओ कणय-कलस-समूहेहिं । तओ समकालं चिय पहयाई पडहाई । 21 ताडियाओ झल्लरीओ । पवाइयाई संखाई । पग्गीयाई मंगलाई । पढियाई थुइवयणा । जवियाई मंताई । पणच्चिया विज्जाहर- र- कुमारया । तुट्ठाओ
17
1) P सुणियं for णिसुयं, J भगवओ उसभस्स पडिमा । तओ अहं पि कोऊहलहलहलाजरमाणमाणसो. 2) P कोऊहलाऊरमाणसो, J जाव for ताव. 4) P देव निस्संसयं. 5 ) P writes केवलिणो four times, P केवलिमहिमा ०. 6) P महियलं न, J om. य, P निमिसंति, P एयादुं पुण J महिवट्ठा. 7) P संट्ठिया, J जाणिमो, P मणुसा. 8) P रूवातिसया, J यारिणो for चारिणो. 9) P मणुया for धरणीयरा, J adds वा after धरणीयरा. 10) P पायवसाहाए । 12 ) Pom. विज्जाहरजुवाणएण. 13) P रयणचित्तो. 14 ) P om. चेय, J दुइओ, P अक्खित्तो for उक्खित्तो, Pom. च, J गिरि for गुरू. 15) P गइ for गई, P खलिय. 16) J विज्जाहरीओ. 17) P जुवाणेया, P उसहसामियपडिमासमीवं. 18) J जयजयं ति. 19) J मयरंदु P मयरिंद, J पूरवरसप्पवाह, P जरोज्झरो. 20) J कलसमुहेहिं, Padds ताई after पडहाई. 21 ) P पगीयाई. 22) J जइआई मंताई.