________________
(२१७) 1 सबरीय त्ति । तओ तेसु य गएसु भणियं एणियाए ‘कुमार, अहो विण्णाणं ते, __ अहो जाणियं ते, जं एस तए जाणिओ' त्ति । तेण भणियं 'जाणिओ सामण्णेणं, 3 ण उण विसेसेण । ता के उण इमे त्ति फुडं मह साहसु' त्ति । भणियं च एणियाए __कुमार, एए विज्जाहरा' । तेण भणियं कीस इमो इमिणा ख्वेण' । तीए भणियं 5 ‘इमाणं विजाहराणं जाणहि च्चिय तुमं । भगवओ उसभ-सामिस्स सेवा-णिमित्तं
तुट्टेण धरणिंदेणं णमि-विणमीणं विजाओ बहुप्पयाराओ दिण्णाओ । ताणं च 7 कप्पा साहणोवाया, काओ वि काल-मज्जागएहिं साहिति, काओ वि जलणे,
अण्णा वंस-कुडंगे, अण्णा णयर-चच्चरेसु, अण्णा महाडईसु, अण्णा 9 गिरिवरेसु, अण्णा कावालिय-वेस-धारीहिं, अण्णा मातंग-वेस-धारीहिं.
अण्णा रक्खस-स्वेणं, अवरा वाणर-वेसेणं, अण्णा पुलिंद-स्वेणं ति । ता 11 कुमार, इमाणं साबरीओ विजाओ । तेण इमे इमिणा वेसेणं विज्जा साहिउं
पयत्ता । ता एस विज्जाहरो सपत्तीओ । असिहारएण बंभ-चरिया-विहाणेण एत्थ 13 वियरइ' त्ति । भणियं च कुमारेण ‘कहं पुण तुमं जाणासि जहा एस विजाहरो'
त्ति । तीए भणियं 'जाणामि, णिसुयं मए कीरेण साहियं । एक्कम्मि दियहे अहं 15 भगवओ उसभ-सामियस्स उवासणा-णिमित्तं उवास-पोसहिया ण गया फल
पत्त-कुसुमाणं वणंतरं । कीरो उण गओ । आगओ य दियहस्स वोलीणे 17 मज्झण्ह-समए । तओ मए पुच्छिओ कीस तुम अजं इमाए वेलाए आगओ
सि' । तेण भणियं ‘ओ वंचियासि तुम जीए ण दिट्ठ तं लोयणाण अच्छेरय19 भूयं अदिट्ठउव्व' ति । तओ एस मए सकोऊहलाए पुच्छिओ वयस्स, दे साहसु
किं तं अच्छरियं' । तओ इमिणा मह साहियं जहा 'अहं अज्ज गओ वणंतरं । 21 तत्थ य सहसा णिसुओ मए महंतो कलयलो संख-तूर-भेरी-णिणायमिस्सिओ । तओ मए सहसुब्भंतेण दिण्णं कण्णं कयरीए उण दिसाए एस
3) J केण उण, P om. मह. 4) J एते, J इमेण for इमो, J तीय. 5) J इमिणा for इमाणं, P उसहसामियस्स. 6) P विज्जा बहु. 7) P om. काओ वि कालमज्जागएहिं साहिति, P कोओ वि जलणो. 9) P om. अण्णा मातंगवेसधारीहिं. 10) P अन्ना (for अवरा) वा नरवेसेणं. 11) P इमाओ for इमाणं, P om. इभे. 12) JP पयत्तो, P असिहारणेण. 13) P वियरत्ति कु मारेण भणियं यं कहं. 14) J तीय for तीए, P om. जाणामि, P कीरसयासाओ for कीरेण साहियं, P adds मि after एक्कम्मि. 15) P उसह, J सामिस्स, J उवासओसहिया. 16) P om. पत्त, P या for य, J वोलीए. 17) Jom. तओ मए पुच्छिओ, J तुम मज्जं एमाए. 18) P भणियं उवंचियासि, P om. तं. 19) J भूतं, P ब्भूयं, J वएस for वयस्स, J साह किं पि तं अच्छरीअं. 20) J inter. अज & अहं. 21) P om. मए, J णिणाओ । तओ. 22) P तए for तओ, J सहसुब्भतरेण P सहसुत्तंतेण.