________________
(२१७) । जइ णत्थि तेस् णेहो भमिया भिक्खा वि णो तस्स ।।
पावेइ उर-विसालो लच्छिं तह पुत्तए कडी-पिहुलो । 3 पिहुल-सिरो धण-धण्णं पिहु-पाओ पावए दुक्खं ।।
जइ होंति भालवट्टे लेहाओं पंच दीह-पिहुलाओ । 5 तो सुत्थिओ धणड्ढो वरिस-सयं जीवए णिययं ।।
चत्तारि होति जस्स य सो णवई जीवए असी वा वि । 7 अह तिण्णि सट्ठि वरिसा अह दोण्णि य होंति चालीसा ।।
अह कह वि होइ एक्का रेहा भालम्मि कस्स वि णरस्स । 9 वरिसाइँ तीस जीवइ भोगी धण-धण्ण-संपण्णो ।।
होइ असीइ अधम्मो णवई पुण अंगुलाइँ मज्झिमओ । 11 अट्ठ-सयं जो पुरिसो सो राया णिच्छिओ होइ ।।
एसो संखेवेणं कहिओ तुह पुरिस-लक्खण-विसेसो । 13 जइ वित्थरेण इच्छसि लक्खेहि वि णत्थि णिप्फत्ती ।।
(२१७) तीए भणियं ‘कुमार, सुंदरं इम, ता किं तए जाणियं इमस्स 15 पुरिसस्स' । तेण भणियं ‘एणिए, जहा इमस्स सुहाई लक्खणाई दीसंति, तेण
जाणिमो को वि एस महासत्तो पत्त-सबर-वेस-पच्छाइय-णिय-रूवो एत्थ 17 विंझ-वणंतराले किं पि कजंतरं अणुपालयतो अच्छिउं पयत्तो । भणियं च ।
ता ऐति किं पि कालं भमरा अवि कुडय-वच्छ-कुसुमेसु । 19 कुसुमेंति जाव चूया मयरंदुद्दाम-णीसंदा ।।।
इमिणा ण होइयव्वं पत्त-सबरेणं' ति । इमं च सुणिऊण सबर-पुरिसेण चिंतियं । 21 ‘अहो, जाणइ पुरिस-लक्खणं । ता ण जुत्तं अम्ह इह अच्छिउं, वच्चामो अम्हे ___ जाव ण एस जाणइ जहा एस अमुगो' त्ति चिंतयंतो समुट्ठिओ पत्त-सबरो
1) J भमिता. 2) J उरविलासो, P कडिप्पिहुलो. 3) J विहुवातो for पिहुपाओ. 4) J भालवटे, P भालवलेहाओ. 5) P ते for तो. 6) J तु for य, P सो नउयं, J णवतिं जीवाओ असीतिं वा. 7) Jom. अह दोण्णि य होंति चालीसा. 8) J inter. होइ and कह वि, P एक्को. 9) J जीवति. 10) J होति असीति, Jणवतिं. 11) P निच्छओ. 12) Jadds तुह after एसो. 13) P लक्खेण. 14) J तीय, P ति । for ता, P किं तयए. 15) P सुह for जहा इमस्स सुहाई. 16) J णिअय. 17) J चिट्ठइ for अच्छिउं पयत्तो. 18) J आउलीय for कुडयवच्छ. 20) P om. इमिणा ण to सबरेणं ति ।, J च सोऊण सबरेण चिंतियं. 21) P अम्हाण इहाच्छिउं, P om. अम्हे. 22) J अमुओ for अमुगो, P अब्भुट्ठिओ for समुट्ठिओ.