________________
१९४
(२८०) 1 (२८०) तओ कुवलयमालाए भणियं । ‘अज्जउत्त, अलं इमिणा बुहयण___ परिणिदिएण इयर-बहुमएण अत्तणो पसंसा-वयण-वित्थरेण, ता अण्णेण केण 3 वि वियड्ड-बुद्धि-परिकप्पिएण विणोएण अच्छामो' त्ति । कुमारेण भणियं
‘पिए, सुंदरं संलत्तं, तत्थ वियड्ड-परिकप्पियाई इमाइं विणोय-कारणाइं । तं 5 जहा । पहेलिया वूढाओ अंतिमक्खराओ बिंदुमईओ अट्ठाविडयं पण्हुत्तराई
पट्ठट्ठाई अक्खर-चुययाई मत्ता-चुययाई बिंदु-चुत्ताई गूढ-चउत्थ-पाययाई 7 भाणियव्वियाओ हिययं पोम्हं संविहाणयं गाहद्धं गाहा-रक्खसयं पढमक्खर
विरइयं ति । अण्णाणि य महाकवियर-कप्पियाइं कवि-दुक्कराई पओयाई ति । 9 कुवलयमालाए भणियं ‘अज्जउत्त, जाइं तए भणियाइं इमाइं लक्खणं किं किं
पि वा सरूवं' ति । कुमारेण भणियं । ‘मुद्धे, सुणेसु पहेलिया अंतिमक्खर11 बूढाओ गोवाल-बालेसु वि पसिद्धाओ णजंति । सेसाणं पुण णिसुणेसु
लक्खणं । अवि य । 13 जत्थक्खराइँ कीरति बिंदुणो आइमंतिमं मोत्तुं ।
अत्थो उण साहिज्जइ सा बिंदुमइ त्ति णायव्वा ।। तं जहा । 15 तं कि 6666 ठि िविदुदु कि ।
०वी००००००० किती लि ।। 17 जइ उण लद्धा तइं सा एसा पढिज्जइ ।
तंमि महं बहु-जण-वल्लहंमि तं किं पि कुणसु सहि जेण । 19 असईयण-कण्ण-परंपराएँ कित्ती समुच्छलइ ।।
बत्तीसं-घरएसुं वत्थ-समत्थेसु छुन्भइ सिलोओ । 21 अहवा खप्परियासुं सो भण्णइ अट्ठविडओ त्ति ।। ___ तं जहा । लेखितव्यमित्यनन्तरमेव ।
2) P इयरमहुएण, Jom. ता. 3) P बुद्धिपक्खिकप्पिएण, J repeats विणोएण. 4) P वियट्टपरियाप्पियाई, J adds करि (or परि) before कप्पि. 5) J वुड्डाओ for वुढाओ, J अट्ठाविअडं P अट्ठाविडयं. 6) J पटुंठ्ठाइ P पधाई, J अक्खरचूअआई मत्ताचूअआइं गूढ, P अक्खरचुतयाई मत्ताचुत्ताई बिंदुवुत्ताई, Jom. बिंदुचुत्ताई, P गूढचतुपादाई. 7) J भाणिएव्विआओ P भाणेयद्धियाओ द्धियय पोम्ह, P पढमक्खर, 8) P om. अण्णाणि य etc. सरूवं ति. 10) P मुद्धे निसुणेसु, J संतिमक्खब्बूढाओ. 11) P चूलाओ for वूढाओ. 13) J करेंति for कीरति, J आइअंतिपमोत्तूणं ।. 15) The Mss. J & P have irregularly presented the symbols of bindus and vowels, so they are not reproduced here. It may be noted that I does not give the Sirorekha or serifa but P gives it. In the text these are duly represented in the light of the verse for which they stand. 17) P adds तं before जइ, J पुण for उण, P पढिज्जए. 18) P कुण साहि जेण. 19) P असतीयणकन्नंपरंपराणं कित्ती, J समुच्छलई. 20) P बत्तीसुं P वत्थमवत्थेसु, Jछुब्भए. 21) J खप्परिआसुं P खप्पडिआसु. 22) P तं जहा । लेखितव्यमित्यनन्तरमेव । J मित्यानंतरमेव.