________________
१०७
(२२८) 1 तुंगत्तणेण मेरु व्व संठियं हिमगिरि व्व धवलं तं ।
पुहई विव वित्थिण्णं धवलहरं तस्स णरवइणो ।। 3 तं च पुण कुमार-दसण-पसर-समुन्भिज्जमाण-पुलइयं विव लक्खिजइ घण
कीलय-मालाहिं, णिज्झायंतं विव चुंपालय-गव-क्खासण-सयणोयरेहिं, 5 अंजलिं पिव कुणइ पवण-पहय-धयवडा-करग्गएहिं, सागयं पिव कुणइ
पणच्चमाण-सिहि-कुल-केया-रवेहिं ति । 7 (२२८) तओ तं च तारिसं सयल-णयर-रमणिज्जं पल्लिं दद्रूण भणियं
कुमारेण । 'भो भो सेणावइ, किं पुण इमस्स संणिवेसस्स णामं ति । सेणावइणा 9 चिंतियं । 'दूरमारुहियव्वं, उव्वाओ य कुमारो, ता विणोएयव्वो परिहासेणं'ति
चिंतियंतेण भणियं कुमार, कत्थ तुम जाओ। कुमारेण भणियं 'अउज्झापुरवरीए'। 11 तेण भणियं कत्थ सा अयोज्झापुरवरी' । कुमारेण भणियं 'भरहवासे' । तेण
भणियं कत्थ सो भरहवासो' । कुमारेण भणियं 'जंबुद्दीवे' । तेण भणियं कत्थ 13 तं जंबुद्दीव' । कुमारेण भणियं 'लोए' । तेण भणियं कुमार, सव्वं अलियं' । ___ कुमारेण भणियं किं कजं'। तेण भणियं 'जेण लोए जंबुद्दीवे भरहे अयोज्झाए 15 जाओ तुमं कीस ण-याणसि इमीए पल्लीए णामं तेलोक्क-पयड-जसाए, तेण
जाणिमो सव्वं अलियं'। तओ कुमारेण हसिऊण भणियं किं जं जं तेल्लोक्क17 पयडं तं तं जणो जाणइ सव्वो। तेण भणियं ‘सुट्ठ जाणई। कुमारेण भणियं जइ ___एवं ण एस सासओ पक्खो'। तेण भणियं 'किं कज्जं। कुमारेण भणियं । 'जेणं 19 सम्मत्त-णाण-वीरिय-चारित्त-पयत्त-सिद्धि-वर-मग्गो ।
सासय-सिव-सुह-सारो जिणधम्मो पायडो एत्थं ।। 21 तह वि बहूहिँ ण णजइ ण य ते तेल्लोक्क-बाहिरा पुरिसा ।
तो अत्थि किंचि पयर्ड पि ण-यणियं केहि मि णरेहिं ।।'
2) J पुहई पिव. 3) J सो य for तं च, P दंसणवसणहसुन्भिज्ज०, J पुलइओ इव लज्जिज्जइ घण०. 4) J णिज्जायंती विव चुंबलेयरववक्खयाणयणोअरेहिं. 5) P कुण्णइ नच्चमाण. 7) P सयलनयनरीरम०. 9) J दूरं आरू०, P वि for ति. 10) J (Party on the margin) चिंतयंतेण भणिअं पल्लीवइणा कुमारस्स तुम्हाणं कत्थ जम्मो कत्तो वा आगया । कुमारेण भणियं । अयोज्झापुरवरीओ. 11) P om. तेण भणियं before कत्थ etc., P अउज्झपुरवरी. 12) P भरहावासे. 13) Jom. तं. 14) Jom. कुमारेण भणियं before किं कजं, Jom. तेण भणियं, P om. जेण लोए, P अवज्झाए. 15) adds जइ before तुमं कीस, P पायड. 17) P सव्वं for सव्वो. 20) J एत्थ for एत्थं. 21) J तहा वि, P न मज्जइ जइ ते. 22) J ता for तो, P किंपि पयडं पि न याणियं केहि नि नरेहिं.
2)