SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०८ (२२८) 1 तेण भणियं ‘जइ एवं जिओ तए अहं । संपयं साहिमो, इमं पुण एक्कं ताव जाणसु पण्होत्तरं । अवि य । 3 का चिंतिज्जइ लोए णागाण फणाए होइ को पयडो । जह-चिंतिय-दिण्ण-फलो कुमार जाणासु को लोए ।। 5 कुमारेण चिंतियं 'अरे, को चिंतिज्जइ । हूं चिंता । को वा णायाण मत्थए पयडो। हूं मणी । को वा जह-चिंतिय-दिण्ण-फलो । अरे, जाणियं चिंतामणी । 7 किमिमाए पल्लीए चिंतामणी णाम' ति चिंतयंतेण पुच्छियं जाणिय भणियं भो चिंतामणि' त्ति । सेणावइणा भणियं कुमार, जहाणवेसि' त्ति । एवं च परिहास9 कहासुं आरूढा तं अत्तणो मंदिरं, दिटुं च अणेय-ससंभम-वियरमाण विलासिणी-णियंब-रसणा-रसंत-रव-रावियं । तओ पविठ्ठा अभिंतर, उवगया 11 देवहरयं । तत्थ य महतं कणय-कवाड-संपुड-पडिच्छण्णं दिलु देव-मंदिरं । तत्थ उग्घाडिऊण दिट्ठाओ कणय-रयणमइयाओ पडिमाओ । तओ हरिस13 भरिजंत-वयण-कमलेहिं कओ तेल्लोक्क-बंधूणं पणामो । णिग्गया य उवविठ्ठा महरिहेसु सीहासणेसु । वीसंता खणं । तओ समप्पियाओ ताणं पोत्तीओ । 15 पक्खित्तं च सय-सहस्स-पागं वियसमाण-मालई-सुगंधगंध-सिणेहं उत्तिमंगे तेल्लं । संवाहिया य अहिणव-वियसिय-कमल-कोमलेहिं करयलेहिं 17 विलासिणीयणेणं ति । तओ उव्वट्टिया कसाएहिं, हाणिया सुगंध-सुसीयल जलेणं । तओ ण्हाय-सुई-भूया सिय-धोय-दुकूल-धरा पविट्ठा देवहरए । तत्थ 19 य पूइया भगवंतो जहारुहं । तओ झाइओ एक्कं खणंतरं समवसरणत्थो भगवं । जविया य जिण-णमोक्कार-चउव्वीसिया । तओ आगया भोयणत्थाण-मंडवं, 21 परिभुत्तं च जहिच्छियं भोयणं । तओ णिसण्णा जहासुह, अच्छिउं पयत्ता वीसत्थ त्ति । 1) जइ (for तेण) भणियं तेण जइ, P om. पुण. 3) J किं for का, Jणायाण, P भणाहि for फणाए. 4) J चिंतियदिअहफल्लो P दिन्नफलो अरे जाणियं चिंतामणी ।।, P om. कुमार जाणासु को लोए ।। कुमारेण चिंतियं 'अरे etc. to दिण्णफलो ।. 7) P किं इमाए, J णाम चिंतयं०, P om. पुच्छियं जाणिय, J om. भणियं, P adds चिंतामणियं भो after भो. 8) J जहाणवेहि त्ति. 9) P वियरमाणे वियासिणी. 10) J रस for रव, J अब्भंतरं. 11) P परिच्छिन्नं, J adds च after दिटुं. 12) P adds य after तत्थ, P कणयणयरमतीआउ. 15) J सत for सय, J सुअंध. 16) Jom. तेल्लं, P नव for अहिणव. 17) P विणासिणीअणेणं, P ति हाणिया for ण्हाणिया, J सुअध, J सुयसीयलेण जलेण. 18) P सुईभूसिय, P दुगुल्लहरा. 19) Jom. य, J भगवंता. 20) P चउवीसिया, P om. आगया, P भोयत्थाण. 21) J om. च.
SR No.022708
Book TitleKuvalaymala Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy