________________
(२२९) 1 (२२९) तओ अच्छमाणाणं ताणं समागओ धोय-धवलय-वत्थ
णियंसणो लोह-दंड-वावड-करो एक्को पुरिसो । तेण य पुरओ ठाऊण 3 सेणावइणो इमं दुवलयं पढियं । अवि य ।
___णारय-तिरिय-णरामर-चउ-गइ-संसार-सायर भीम । 5 जाणसि जिणवर-वयणं मोक्ख-सुहं चेय जाणासि ।।
तह वि तुमं रे णिद्दय अलज्ज चारित्त-मग्ग-पब्भट्ठो । 7 जाणंतो वि ण विरमसि विरमसु अहवा इमो डंडो ।।'
त्ति भणमाणेण तेण पुरिसेण ताडिओ उत्तिमंगे सेणावई । तओ महागरुल-मंत9 सिद्धत्थ-पहओ विव ओअंडिय-महाफणा-मंडवो महाभुयंगो विय अहोमुहो
संठिओ चिंतिऊण य पयत्तो । अहो पेच्छ, कह णिट्ठरं अहं इमिणा इमस्स 1। पुरओ सुपुरिसस्स पहओ डंडेणं, फरुसं च भणिओ त्ति । अहवा णहि णहि
सुंदरं चेय कयं । जेण, 13 जर-मरण-रोग-रय-मल-किलेस-बहुलम्मि एत्थ संसारे ।
मूढा भमंति जीवा कालमणतं दुह-समिद्धा ।। 15 ताणं चिय जो भव्वो सो वि अउव्वेण कह वि करणेणं ।
भेत्तूण कम्म-गंठिं सम्मत्तं पावए पढमं ।। 17 तं च फलयं समुद्दे तं रयणं चेय णवर पुरिसस्स ।
लभ्रूण जो पमायइ सो पडिओ भव-सयावत्ते ।। 19 लभ्रूण पुणो एयं किरिया-चारित्त-वज्जियं मोहं ।
काय-किरियाए रहिओ फलयारूढो जल-णिहिम्मि ।। 21 ता जम्म-लक्ख-दुलहं एयं तं पावियं मए एण्डिं ।
चारित्तं पुण तह वि हु ण ताव पडिवज्जिमो मूढो ।।
1) J धोव, P धवलनियंसणे. 4) P सागरावत्ते ।. 5) P जिणवयणेणं. 7) P इमो दंडो त्ति. 9) P प्पहओ, J विव उअंटिअ, P om. महा before फणा, P अहो for अहोमुहो. 10) P om. अहो, P om. अहं. 11) P दंडेण, P om. णहि णहि. 12) J adds अवि य after जेण. 13) Jणवर for एत्थ. 16) JP भोत्तूण for भेत्तूण (emended). 20) J किरेआए. 22) J याव for ताव.