________________
(२७३)
1 भंगुर - वियरंत - दीसंत सरवर,
छ-पुच्छच्छडाघाउल्लसंत-मुत्ताहल - रुइर-जल-लवालंकिय भाविय - एयत्तासरणत्त-संसार - महादुक्ख - गहण - विउडण3 सज्झायज्झाणेक्क-वावड पमुक्क-वरिसा- कप्पायावण-संठिया आयावेंति साहुभडरय व त्ति । अवि य,
5 सिसिरेण कोण खविओ सिसिर - पवायंत
पर-मंस-पिंड-पुट्ठे जंबुय-सुणए पमोत्तूण ।।
-मच्छ
१८३
-मउय-पवणेण ।
7 (२७३) इमम्मि एरिसे काले सुहंसुहेण अच्छमाणाणं कुवलयमालाकुवलयचंदाणं अण्णम्मि दियहे सद्दाविओ राइणा संवच्छरो 'भो भो गणियं 9 तए कुवलयमालाए विवाह - लग्गं' ति । तेण भणियं 'देव, तद्दियहं गणेमाणेण इमं सोहियं । तं जहा । इमस्स जम्म - णक्खत्तस्स उवचयकरो सीयकिरणो, 11 सुवण्णदो सहस्सरस्सी, पुत्त - लाभयरो वहस्सई, भोग-करो बुधरायपुत्तो, कुटुंबविजय-करो धरणीसुओ, णिव्वुइयरो उसणसो, भूमि - लाभयरो सणिच्छरो त्ति । 13 अण्णं च वित्तं उत्तरायणं, बलियं लग्गं, सयल - दिट्टिणो सोम्मा, पाय- य - दिट्टिणो पावा, ण पीडियं गब्भादाणं, अणवद्दुयं जम्म-णक्खत्तं, अपीडियं जम्मं, 15 सुकम्म - T - णिच्च-जोओ । सव्वहा ण विरुद्धं अट्टुत्तरेणावि चक्कसएण णिविज्जंतं। चुक्कं च जइमिमं लग्गं ता दुवालसाणं वासाणं मज्झे ण एरिसो लग्ग-जोओ 17 सुज्झइ त्ति । जारिसो एस फग्गुण - सुद्ध - पक्ख - पंचमीए बुधवारे साती - सुणक्खत्ते राईए वोलीणे पढम-जामे दुइय - जामस्स भरियासु चउसु घडियासु पंचमाए 19 णालीए दोसु पाणियवलेसु पाऊण करिसाहिएसु वोलीणे सिंघे उयमाणे कण्णे
पूरीए मए संखे परिणीया दारिया जइ तओ दीहाऊ से भत्ता, चिरं अविहवा, 21 सुहया वसीकय-भत्तारा, धणं कोडी - गणणाहिं, एक्को से पुहइ - सारो पुत्तो, भोय - भाइणी, पच्छा धम्म - भाइणी, पढमं भत्तारओ मरणं ण अण्णह' त्ति
1) J ०च्छडाघायुल्लसंत P •च्छडाहयुल्लसंत, P लवालंकित. 2) P सरवरा । अवि य भाविया. 3) P सज्झायज्झाणक्क, J वावरपम्मुक्क, P पमुक्का, J कप्पायावणासंठिअयायावेंति साहुण भडरय च त्ति. 5) P पयायत्तमउयवणेण । परमासवसापुट्ठे एक्वं चिय जंबुयं मत्तुं II. 8) J कंड्ढाविओ for सद्दाविओ, P गणितं. 9) Pom. तेण भणियं, J देव अद्दिअहं, P गणमाणेण. 10) Pom. तं. 11) P सहस्सरासी, P बुहस्सती, P भोगयरो बुहरायउत्तो कुटुंब, । बुधरायापुत्तो. 12) P णेव्वुइयरो, J उसिणसो. 13) P सोमा पातट्ठिणो. 14) P पीडितं गब्भदाणं, । अणवद्रुतं P अणुवद्दुतं, JP अपीडितं. 15) P सुकम्मा, P अट्टुत्तरेणावी. 16) P जइ संलग्गं, Jom. लग्गं II, Pinter. एरिसो & ण (न). 17 ) P फयुणद्धपक्ख, J सातीसुं णक्खत्ते P रेवतिणक्खत्ते. 18) J दुतिअजामस्स, P पंचमाराएणाली. 19) P पाणियले पाउण, J उअमाण. 20) P पूरिए संखे, P दीहाओ, P भत्तारे, P अवहिवावसीकयभत्तारो धणकोडीण गणाहिं. 21) P सारो पत्तो पच्छा. 22 ) P transposes भोगभाइणी before पढमं, P मइरणं.