________________
१३२
(२४०) 1 भाउणा सह अणुदियहं वड्डमाण-सिणेह-भावो अच्छिउं पयत्तो । तओ कमेण
य संपत्तेसु इंदमह-दियहेसु कीरमाणासु महाणवमीसु होंत-मणोरहेसु दीवाली3 छण-महेसु पयत्तासु देवउल-जत्तासु वोलिए बलदेवूसवे णिप्फजमाणेसु सव्व
सासेसु बद्ध-कणिसासु कलमासु हलहल-वड्डिरेसु पुंडेच्छु-वणेसु वियसमाणेसु 5 तामरस-संडेसु कय-कंदोट्ट-कण्णपूरासु सालि-गोवियासु ढेक्कतेसुं दरिय-वसहेसु
कोमल-बाल-मुणाल-वेल्लहल-बाहुलइयालंकार-धवल-वलयावली-ताल7 वस-खलखलामुहलालाव-गीय-रास-मंडली-लीला-वावडेसु गामंगण-गोट्ठ
जुवाण-जुवल-जणेसु चिंतियं कुमारेण । ‘गंतव्वं मए तेण कज्जेणं । अवि य । 9 तं णारहंति कजं जंण समाणेति कह वि सप्पुरिसा ।
आढत्ते उण जीयं वयं व णियमा समाणेति ।। 11 ता ण जुत्तं मज्झ असमाणिय-कजस्स इह अच्छिउँ' ति चिंतयंतेण भणिओ
दप्पफलिहो । अवि य । 13 ‘जायस्स केण कजं अवस्स णरणाह सव्व-जीवस्स ।' ___णरवइणा भणियं । 15 'जइ सीसइ तुम्ह फुडं जायस्स तु मच्चुणा कज्जं ।।' ___ कुमारेण भणियं 'अहो जाणियं, अण्णं पि पण्हं पुच्छिमो' । अवि य । 17 ‘इट्ठस्स अणिट्ठस्स व संजोए केण कह व होयव्वं ।'
भणियं च सेणावइणा । 19 को व ण-याणइ एयं संजोए विप्पओएणं ।।'
(२४१) इमम्मि य णरवइणा उल्लविए समाणे जंपियं कुमारेणं सहासेण 21 । ‘जाणियं तए संजोए विप्पओएण होयव्वं, ता वच्चामि अहं तेण कारणेणं' ति । ___णरवइणा भणियं 'किं अवस्सं गंतव्वं कुमारेण । जइ एवं, ता अहं पि सयलं
1) P समं for सह, J अणुदिअहा, JP वट्टमाण । सिणेहोवयारो वोलाविउं पयत्तो. 2) P om. य, P adds बोलिए बलएवऊसवो after दियहेसु, J कीरमाणेसु P दीवालिय. 3) P जुत्तासु for जत्तासु, P om. वोलिए बलदेवूसवे, P निप्पज्जमाणेसु, J सव्वसस्सेसु. 4) J पुण्णच्छरणेसु P पुन्नच्छुवणेसु. 5) J वणेस for संडेसु, J जलासु for पूरासु, J साल, P सालिणावियासु ढेंकतेसुं, J वसभेसु. 6) P तालवसलामुहलाराव. 7) ] रोसय for रास, I ला & P कीला for लीला, P गोह for गोट्ठ. 8) P जुयलजलेसु, Jadds त्ति before चिंतियं. 9) J तण्णारहंति P तं नारुहंति, P समाणंति. 10) J वडं for वयं, P ति for व, P समाणंति. 12) J दप्पप्फलिहो. 13) J जीअस्स for जायस्स. 15) P तुज्झ for तुम्ह, J जातस्स, P उ for तु. 16) J जाणियं अ अण्णं पि मज्झ पुच्छिमो. 17) P कह वि for कह व. 18) Jom. च. 19) P repeats एयं, P विप्पओगेणं. 20) P एयंमि for इमम्मि. 21) P विप्पओगेण.