________________
(२४०)
सुरयावसाण-चुंबण-समय-विदिण्णम्मि ओहि - दियहम्मि । लेहा-विगणिय-पुण्णम्मि णवरि जीयं विणिक्खित्तं ।। 3 सहि-दंसणेहि दियहं राई उण सुविण - विप्पलंभेहिं । दइया-दिण्ण-दिणं पिव गयं पि मुद्धा ण - याणा || 5 अणुदियहं पि गणेंती तं दियहं णेय जाणए मुद्धा । भीमेहिं रक्खसेहिँ व हिय-हियया काल- मेहेहिं ।। 7 अणुसमय-रुयंतीए बाह - जलोयालि - मइल - वयणाए । पेच्छह जलओ जलओ गय- लज्जो गज्जए उवरिं ।।
11
1
9
मा जाण ण वज्झाइं मा ए मलिणाई विंझ - सिहराई | सहियायण - वेलविया मुच्छा- -विरमे समूससिया ।। गज्जसि अलज्ज विज्जुज्जलो सि दे गज्ज जलय मा उवरिं । झीण - सिरिएण तेणं उज्झिय-झीणाएँ बालाए ।। -मिलतेहिँ को ण जूरविओ ।
इय णव - जलहर - माला- -मुहल-1 तव-संजम-णाण-रयं साहु-जणं णवर मोत्तूणं ।। 15 तओ तं च तारिसं लक्खिऊण अहिणव-मलिण- जलय- माला - संवलंतुव्वेल्लमाणबलायावली-कय-कवाल - मालालंकारे झत्ति तइय-णयणग्गि - विलसंत17 विज्जुलए गज्जिय-भीमट्टहास - णच्चणाबद्ध केली - वावड-हर-रूव-हरे मेघसंघाए गज्जंत-मेह-सद्द-संका - लुसु पलायमाणेसु माणस - सरवर-माणसेसु 19 मुद्ध-रायहंस-कुलेसु चिंतियं कुमारेण । अवि य ।
कसिणाण विज्जु-पुंजुज्जलाण गज्जंत- भीम-णायाणं ।
21 मेहाण रक्खसाण व को चुक्कइ णवर पंथम्मि ।।
ता ण जुज्जइ मह पहं पडिवज्जिऊण । एवं च पडिवण्णे णव- पाउस-समए तेण
13
१३१
-
1) J भुवणं for चुंबण, J विइण्णम्मि. 2) P लाभा for लेहा, J णवर जीअं, P जीवा विणिक्खित्तो. 3) P महिदंसणेहि, J राईजणसुइण. 4 ) J दइअदयादिणदिणं गयं. 5) P गणंती तं दिवहं. 6) P महिला सा for व हियहियया. 7 ) P अणवरय रुवंतीए बाहजलोरल्लिधोयनयणाए ।. 9) J वहाई for वज्झाई. 10) P मयसहियण. 11 ) P जलय मा एवं । उवरिम्ह वारिएणं विओयज्झीणीए बालाए ।. 14) J साहुअणं. 15) J जलिय, P वेल्लमाणा. 16) J पलायावली. 17) J ०णाबंध, J केवली for केली. 18) P संकालएसु, J ॰प्पलाय. 19 ) J repeats मुद्ध, J • हंसउलेसु. 20) J भीममायाण ।. 21) P महाण for मेहाण. 22 ) Pom. च.
J