________________
(२४१)
१३३ 1 परिच्चइऊण रजं वच्चामि कं पि पएसं । तत्थ अणगारियं पव्वज्जमब्भुवेहामि'
त्ति भणमाणा णीहरिया ताओ पल्लीओ । भणियं च णरवइणा ‘अहं सव्व3 बल-वाहणो चेव तुह सहाओ तं विजयपुरवरिं वच्चामि । कुमारेण भणियं
‘ण एवं, केण किं कजं । जेण दुग्गमो देसो, दूरं विसयंतरं, बलवंता णरवइणो 5 अणुबद्ध-वेरा, तुब्भे थोवं बलं ति, तेण एक्को चेय सत्त-सहाओ तं कज्जं
साहेहामि' । तेण भणियं 'जइ एवं ता अभिप्पाय-सिद्धी होउ कुमारस्स' । 7 कुमारेण वि भणियं । ‘एवं होउ गुरूणं पसाएणं' ति भणमाणेण समालिंगिओ।
पडिओ पाएसु कुमारो, पणमिओ य साहम्मियस्स । 'वंदामि' त्ति भणमाणो 9 चलिओ कुमारो दक्खिणं दिसाभोगं । तओ णरवई वि ठिओ पलोएंतो कुमार
हुत्तं ताव जा अंतरिओ तरुण-तरुवर-वण-लया-गुम्म-गहणेहिं ति । तओ 11 आगओ गेहं । दक्खिऊण दक्खिणिज्जे संमाणिऊण समाणणिज्जे संठाविऊण ___ पणइयणं काऊण करणिजं दाऊण दायव्वं भोत्तूण भोज तक्खणं चेय णीहरिओ 13 । अन्भितर-घर-वियरमाण-विरह-जलण-जालावली-तविजंतुव्वत्तमाण
णयण-पलाल-माल-सकजल-बाह-जल-पवाह-पूर-पसर-पव्वालिज्जतं 15 पलोइज्जतो दीण-विमणेणं विलासिणियणेणं णीहरिओ सो महासत्तो ।
(२४२) कुमारो वि कमेण कमंतो अणेय-गिरि-सरिया-महाडईओ य 17 वोलेमाणो णाणाविह-देस-भासा-दुल्लक्ख-जंपियव्वयाई बोलेमाणो अणेय___ दिव्व-विजाहर-मणुय-वुत्तंते पेच्छमाणो संपत्तो तं दाहिण-मयरहर-वेला19 लग्गं विजयापुरवरी-विसयं । दिटुं च तं कुमारेण । केरिसं । अवि य, बाण
खेव-मेत्त-संठिय-महागामु । गामोयर-पय-णिक्खेव-मेत्त-संठिय-णिरंतर21 धवलहरु । धवलहर-पुरोहड-संठिय-वणुजाणु । वणुजाण-मज्झ-फलिय___फणस-णालिएरी-वणु । णालिएरी-वण-वलग्ग-पूयफली-तरुयरु ।
1) P किं पि for कं पि. 2) P ओ for ताओ. 3) P विजयपुरिं सस्स वच्चामि. 4) Jom. केण. 5) P तुज्झे थोवं, P साहेसामि. 7) J adds तुहं before होउ, P om. ति. 9) P दक्खिणदिसिभाग, J दिसाभोअं, Jom. कुमारहुत्तं. 10) P जाव for जा, P तरुयरवणालया. 12) J अब्भंतर. 13). J तविज्जमाणणयणथलाणणाल, P ०व्वत्तमाणानयण. 14) P बाहलपवाह, J०प्पवाह, P पव्वालिज्तो अवलोइज्जतो. 15) P विलासिणीनीहरिओ. 16) P गिरिया. 17) J दुलक्ख P दुल्लक्खं, P adds जणव्वयाई after जंपियव्वयाई, P transposes तं after लग्गं. 18) P om तं. 19) J om. केरिसं, P वाणक्खेव. 20) P महागाम, J गामोअरपाणखेवमेत्त, P धवलहरा । धवलपुरो०. 21) J परोहड, P मंडिय for संठिय वणुजाणु, P om. फलिय. 22) P नालिएरिवण ।, Jणालिएरिवण, P पूयप्फलीतरुयर.