________________
१३४
(२४२) 1 तरुयरारूढ-णायवल्ली-लया-वणु । वणोत्थइयासेस-वण-गहणु । वण
गहण-णिरुद्ध-दिणयर-कर-पब्भारो य त्ति । अवि य । 3 चंदण-णंदण-एला-तरुयर-वण-गहण-रुद्ध-संचारो ।
साहा-णिमिय-करग्गो वियरइ सूरो पयंगो व्व ।। 5 जहिं च सुह-सेवओ तरुयर-च्छाइओ सुपुरिस-पाय-च्छाहिओ व, वहंति
कीर-रिंछोलियउ लोयय-उत्तओ व, महिजंति सज्जण-समागमई इट्ठ-देवयई 7 व, उण्णयई तरुयर-सिहरई सप्पुरिस-हिययई व । धावंति तण्णय पामर व्व,
गायंति जुवाणा माहवी-मयरंद-मुइय-मत्त-महुयरी व त्ति । जहिं च सीयलई 9 सकज्जई ण परकजई, मण्णंति पहिय-वंद्रई ण पुत्त-भंडई, पसंसिर्जति सीलई
ण विहवई, लंघियवइयई उच्छु-वणइंण कलत्तई, जलाउलई वप्पिणई ण जण11 संघयइ ति । जहिं च मयल-घुम्मिरायवुलोयण णंगल-वियावड य बलदेवु
जइसय पामर, अण्णि पणि बाल-कालि णारायणु जइसय रंभिर-गो-वग्ग13 तण्णय-वावडा गोव-विलासिणी-धवल-वलमाण-णयण-कडक्ख-विक्खेव
विलुप्पमाण व, अण्णि पणि संकर-जइसय भूई-परिभोग-ढेक्कत-दरिय15 वसहेक्क-वियावड व त्ति । अवि य ।
बहु-सुर-णियर-भमंतर-दिव्व-महा-तरुवरेहिँ उच्छइयं । 17 बुहयण-सहस्स-भरियं सग्गं पिव सहइ तं देसं ।। ____तं च तारिस देस मज्झ-मज्झेण अणेय-गाम-जुवइयण-लोयणेदीवर-माला19 पूइज्जतो गंतु पयत्तो । तओ कमेण य दिट्ठा सा विजया णयरी । केरिसा ।
(२४३) अवि य । उत्तुंग-धवलहरोवरि-पवण-पहय-विलसमाण-धवल21 विमलुज्जल-कोडि-पडाया-णिवह-संकुला, णाणाविह-वण्ण-रयण-विण्णाणविण्णास-विणिम्मविय-हम्मिय-सिहरग्ग-कंचण-मणि-घडिय-पायार-वलय
1) Jलयाजणु, J गहणरुद्ध. 2) P पब्भार, JP व for य. 3) Jचदण for णदण, P एया for एला. 4) J पवंगो. 5) J च्छाहिओ, P सुवुरिस, पायच्छाहिअओ, P om. वहंति कीररिंछोलियउ लोअयउत्तओ व. 6) J सज्जणएसमागमई. 7) P तरुअसिहरई, P हिययं व J धावंति तणुयपामर च धायति आवाणा माहवी. 8) P मउय for मुइय, J महुअर व. 9) J महिअ for पहिय, P सीयलई ण. 10) J उच्छुरणइं, Jom. ण कलत्तइं, P जिण for जण. 11) P संघायई, P जहिं च पामरसयणघुम्मुराणं यं च लोयणणंगर, JP व for य. 12) P अन्ने पुण बालकालनाराणु, J बालकलिनारा, P रंभिरा. 13) J तणुअवावड, P धवलदलमाण, Pom. विक्खेव. 14) P P अण्णे पुणु, J संकर. 15) P वसभेक्क. 16) P बहुसुरहिवणनिरंतर, P तरुवणेहिं. 17) J उ for तं. 18) Jom. तं च तारिस देसं, P देसमज्झं, J जुवइजणेदीवर P जुवईयणलोयणंदीवर. 19) P om. य. 20) J धवलहरोअर. 21) P विमलुव्वजल, P संकुलं०, P विण्णास for विण्णाण. 22) P विणम्मविय, J पायाल for पायार.