________________
११८
(२३३) 1 सो होइ दुविह-भेओ पुण्णं पावं च लोयम्मि ।।
देवत्तं मणुयत्तं तत्थ विसिट्ठाइँ काम-भोगाई । 3 गहिएण जेण जीवो भुंजइ तं होइ पुण्णं ति ।।
णरएसु य तिरिएसु य तेसु य दुक्खाइँ णेय-रूवाई । 5 भुंजइ जस्स बलेणं तं पावं होइ णायव्वं ।।
अह पुण्ण-पाव-खेलय-चउगइ-संसार-वाहियालीए । 7 गिरिओ व्व जाइ जीवो कसाय-चोरेहिं हम्मंतो ।।
तं णाण-दसणावरण-वेयणिजं च होइ तह मोहं । 9 अवरंतराय-कम्म आयुक्खं णाम गोत्तं च ।।
तं राग-दोस-वसओ मूढो बहुएसु पाव-कम्मेसु । 11 अट्ठ-विधं कम्म-मलं जीवो अह बंधए सययं ।।
मिच्छ-अविरइ-कसाया-पमाय-जोगेहिँ बंधए कम्मं । 13 सत्तट्ठ-विहं छव्विहमबंधओ णत्थि संसारी ।।
एगंत-बद्ध-चित्तो कुसमय-मोहिज-माण-सब्भावो । 15 मिच्छा-दिट्ठी कम्मं बंधइ अह चिक्कणं होइ ।।
गम्मागम्म-वियप्पो वच्चावच्चाइँ जो ण परिहरइ । 17 सो अविरय-पाव-मणो अविरतओ बंधए पावं ।।
मजं वि महाणिद्दा एए उ हवंति ते पमायाओ । 19 एएसु जो पमत्तो सो बंधइ पावयं कडुयं ।।
मय-कोह-माण-लोहा एए चत्तारि जस्स उ कसाया । 21 संसार-मूल-भूएहिँ तेहिँ सो बंधए पावं ।।
काय-मण-वाय-जोगा तेहि उ दुखूहिँ दुट्ठ-बुद्धीए ।
1) P लोगंमि. 2) J भोआई. 4) P णेणग for णेय. 5) J जस्स हलेणं. 6) P पुव्वन्नपाव. 7) P गिलिओ व्व लाजाइ, J चोराण, P निजतो for हम्मंतो. 8) P om. होइ. 9) P आउक्खं. 11) P अट्ठविहं, J सततं. 12) J मिच्छाअविरती, J जोएहिं. 13) J छब्विहं बंधओ णेत्थ संसारी. 14) P एयंतु दुट्ठचित्तो, JP कुसुम०. 15) J सुह P अहं, J चिक्कणे भोए. 17) P om. ण, P अविरओ. 18) J मजं वि गहाणिंदा एते तु हमंति ते पमत्तातु । एतेसु जो अमतो. 19) P पावगं. 20) P मोहा for लोहा, J एते. 21) J भूतेहिं. 22) J जोआ तेहिं तुढेहिं.