________________
(२३३)
११७ 1 सरणं समुप्पण्णं । आसि अहं अवरविदेहे साहू, तत्तो य सोहम्मे देवो । तत्तो
वि चइऊण अहं इह राया समुप्पण्णो । तओ कयं मए पंचमुट्ठियं लोयं । 3 अहासंणिहियाए देवयाए समप्पियं रय-हरणं उवकरणं च । तओ णिग्गंथो
मुणिवरो जाओ अहं' ति । 5 (२३३) एवं च भगवया साहिए समाणे सयले वुत्तंते पुच्छियं विमलेण ___ मंतिणा । ‘भगवं, को उण एस धम्मो, कहं वा कायव्वो, किं वा इमिणा 7 साहेयव्वं' ति । एवं च पुच्छिए भणियं भगवया रायरिसिणा ।
'देवाणुपिया णिसुणेसु जं तए पुच्छियं इमं धम्मं । 9 पढमं चिय मूलाओ ण होइ जइ संसओ तुज्झ ।।
धम्माधम्मागासा जीवा अह पोग्गला य लोयम्मि । 11 पंचेव पयत्थाई लोयाणुभवेण सिद्धाई ।।
धम्माधम्मागासा गइ-ठिइ-अवगास-लक्खणा भणिया । जीवाण पोग्गलाण य संजोए होंति णव अण्णे ।।
जीवाजीवा आसव पुण्णं पावं च संवरो चेय । 15 बंधो णिज्जर-मोक्खो णव एए होति परमत्था ।।
जो चलइ वलइ वग्गइ जाणइ अह मुणइ सुणइ उवउत्तो । 17 सो पाण-धारणाओ जीवो अह भण्णइ पयत्थो ।।।
जो उण ण चलइ ण वलइ ण य जंपइ णेय जाणए किंचि । 19 सो होइ अजीवो त्ति य विवरीओ जीव-धम्माणं ।।।
अह कोह-लोह-माया-सिणिद्ध-रूवस्स दुट्ठ-भावस्स । 21 लग्गइ पावय-पंको सिणिद्ध-देहे महि-रओ व्व ।।
सो आसवो त्ति भण्णइ जह व तलायस्स आगमद्दारो ।
1) J •विदेहो साहो, Jom. देवो. 2) Jom. अहं, P om. इह, J मे for मए. 3) P सन्निहियए, J देवताए, J रयणहरणं. 5) P om. समाणे, Jom. सयले, P पुच्छियवियं विमलमंतिणा. 7) J पुच्छिएण भणियं. 8) P देवाणुप्पिया. 9) P तुम्हं for तुज्झ. 10) P लोगंमि. 11) J लोआइभवेण P लोयणुभावेण. 12) J गतिठिति, P अवगाह. 14) P संवरं चेव. 15) Jinter. बंधो & णिज्जर, J एते, P परमत्थो. 16) P repeats चलइ, J जाणइ इअ हसइ उवयुत्तो. 18) P किंपि ।. 20) P inter. लोह & कोह. 21) J पायव for पावय, J देहो. 22) P वइ for व, J आगमंदारो.