________________
(२८५)
२०७ 1 तं णाहो तं सरणं अजं चिय पावियं मए जम्मं ।
अजं चेय कयत्था सम्मत्तं जेण मे लद्धं ।। 3 ति भणिऊण णिवडिया कुमारस्स चलण-जुवले । कुमारेण भणियं ।
उण्णमसु पाय-पडिया दइए मा जूर इयर-जीओ व्व । 5 लद्धा तए जिणाणं आणा सोक्खाण संताणं ।।
ति भणमाणेण उण्णामियं वयणयं । भणियं च कुवलयमालाए । 7 'जयइ जय-जीव-जम्मण-मरण-महादुक्ख-जलहि-कंतारे ।
सिव-सुह-सासय-सुहओ जिणधम्मो पायडो लोए ।। 9 जयइ जिणो जिय-मोहो जेण इमो देसिओ जए धम्मो ।
जं काऊण सउण्णा जम्मण-मरणाउ मुच्चंति ।। 11 जयइ य सो धम्म-धणो धम्म-रुई धम्मणंदणो भगवं ।
संसार-दुक्ख-तवियस्स जेण धम्मो महं दिण्णो ।। 13 मूढो महिला-भावे दियलोग-चुओ परोप्पर-विउत्तो ।
अम्ह जिओ पडिबुद्धो जिणधम्मे तुम्ह वयणेहिं ।।' 15 ति भणतीय पसंसिओ कुमारो त्ति ।।
(२८५) जाव य एस एत्तिओ उल्लावो ताव समागया पडिहारी । णिवेइयं 17 च तीए ‘देव, दुवारे लेह-वाहओ चिट्ठई' । कुमारेण भणियं । लहं पेसिहि'त्ति ____ भणिए णीहरिया पडिहारी, पविट्ठा य सह तेणेय । पणमिओ लेह-वाहओ, 19 पुच्छिओ य कुमारेण ‘कओ आगओ' । भणियं च तेण ‘अओज्झा-पुरवरीए' ।
'अवि कुसलं तायस्स, दढ-सरीरा अंबा' । तेण भणियं । 'सव्वं सव्वत्थ 21 कुसलं' ति भणमाणेण पणामिओ लेहो, वंदिओ य उत्तिमंगेण, अवणीया मुद्दा,
वाइउं पयत्तो । अवि य । ____1) J तण्णाहो. 3) J जुअले P जुवलेसु. 4) P णयवडिया for पायवडिया. 7) P जलहिसंतारो. 8) P सासयहओ जिणधम्मे. 9) J जइ for जयइ, P जयमोहो J सिओ for जए. 10) J सउण्णो, J मुंचंति. 11) P धम्मरुती. 12) P धन्नो for धम्मो. 13) J दिअलोअ. 16) P तुल्लावो for उल्लावो. 17) J तीय for तीए, P लेहवाडओ चिढेइ, J लहुं पवेसेहि (later correction). 18) P तेण । पणामिओ लेहो पु० (the reading accepted is a marginal correction in J). 19) P om. य, J अयोज्जा. 20) P वि for अवि. 21) P लोहो for लेहो, P om. य, J अवणिआ य मुद्दा P अविणीया मुद्धा.