________________
२०८
(२८५) 1 ‘सत्थि । अउज्झापुरवरीओ महारायाहिराय-परमेसर-दढवम्मे विजयपुरीए
दीहाउयं कुमार-कुवलयचंद महिंदं च ससिणेहं अवगूहिऊण लिहइ । जहा । 3 तुह विरह-जलिय-जालावली-कलाव-करालिय-सरीरस्स णत्थि मे सुहं, तेण
सिग्घ-सिग्घयरं अवस्सं आगंतव्वं' ति । 'णिसुयं कुवलयमाले,' भणियं च 5 कुवलयचंदेण, ‘एस एरिसो अम्ह गुरुसंतिओ आदेसो, ता किं कीरउ' त्ति ।
कुवलयमालाए भणियं अजउत्त, जं तुह रोयइ तं पमाणं अम्हाणं' ति । तओ 7 सद्दाविओ महिंदो, दंसिओ लेहो । उवगया णरवइ-सयासं । साहिओ लेहत्थो ।
णरवइणा वि वाइओ लेहत्थो, साहियं जहा । 'लिहियं मम पि राइणा । अवस्सं 9 कुमारा पेसणीय त्ति । ता वच्च सिग्घ' ति भणमाणेण सद्दाविया णिओइया,
भणिया य ‘भो भो, सज्जीकरेह पुव्व-देस-संपावयाई दढ-कढिणाई जाण11 वाहणाई, सजीकरेह वर-करिवर-घडाओ, अणुयट्टह वर-तुरय-वंदुराओ, दंसेह
रहवर-णियर-पत्थारीओ, सज्जेह पक्क-पाइक्क-संघे, गेण्हह महारयणाई, 13 आणवेह ते महाणरिदे जहा तुम्हेहिं पुव्व-देसं गंतव्वं' ति । आणत्ते य सव्वं
सज्जीकयं, गणियं संवच्छरेण लग्गं । ताव य हलहलीहओ परियणो, खुहिया 15 णयरी, सोय-वियणा-विहुरा कुमारस्स सासू, हरिस-विसण्णा कुवलयमाला,
उत्तावलो सहि-सत्थो, वावडो राया । एएण कमेण कीरतेसु पाधेएसु, 17 पक्किज्जतेसु संभारेसु, रुविजंतासु कणिक्कासु, दलिज्जतेसु उरुपुल्लेसु संपत्तो लग्ग
दियहो । संपत्ता कुवलयमाला, गुरुयणं परियणं सहियणं च आउच्छिउँ 19 ववसिया । ताव गया रुक्ख-वाडियं । दट्टण य बाल-रुक्ख-वाडियं पसरततर
सिणेह-भर-पसरमाण-बाहुप्पील-लोल-लोयणाए भणियं । अवि य । 21 अइ खमसु असोय तुमं वर-किसलय-गोच्छ-सत्थ-संछण्ण ।
चलण-पहारेहिँ समं दासो व्व तुम मए पहओ ।।
1) P अत्थि for सत्थि, P पुरवरीए, J हिरायायपर०, JP दढधम्म विजय०, P विजयपुरवरीए. 2) Jom. दीहाउयं, P om. कुमार, P अवऊहिऊण, J लिहियं for लिहइ. 3) P जलण for जलिय. 4) J सिग्घविग्घयरं, P तेण विसिग्घाघविसिग्घतरं, J अवस्स, P कुवलयमालाए. 5)P कवलयचंदउत्तेण एस. Padds य before आदेसो, Jआएसो. 6) Pom. अम्हाण, Jom. ति. 7) Jom. वाइओ लेहत्थो. 8) P अवस्स कुमारो पेसणीओ त्ति. 9) J पेसणिय, J वच्चह, P सद्दाविया य णिइया, J नियोइआ. 10) J संपावियाई. 11) P करिघडाओ. 13) P अणवेह for आणवेह, Jom. ते, J तुब्भेहि for तुम्हेहिं, J ताव for आणत्ते य, P adds ताव य before सव्वं. 15) P विमणा, P om. विहुरा, P सासुया for सासू. 16) P याणो for सत्थो, P एतेण, J कीरतेणसु P कीरतिसु पाहेएसु. 17) उअकिजंतेसु संसारेसु, J सुंभारेसु, J रुचिजंतासु, P दलजंतेसु, J उरुफुल्लेसु P उरसुल्लेसु. 18) P सहिजणं च आउच्छिओ. 19) P om. ववसिया, Jom. ताव गया, P वाडीयं. 20) Jom. भरपसरमाण. 21) P असोग, P adds कुसुम before गोच्छ, P om. सत्थ, P संच्छन्ना ।.