________________
(२८५)
3
1 भो बउल तुमं पि मए मइरा - गंदूस - सेय - पाणेहिं । सित्तो सि अलज्जं चिय जइ रुसिओ खमसु ता मज्झं ॥ भो भो तुमं पि चंपय दोहल - कज्जेण चुंबिओ बहुसो । मा होज्ज मज्झ दोसं खमसु य तं परिभवं एक्कं ।। वियलंत - कुसुम - बाहोह - दुम्मणा मज्झ गमण - सोएण । आउच्छिया सि पियसहि कुंदलए दूर-गमणाए । अणुयत्त णियय-दइयं एयं सहयार-पायव-जुयाणं । पइ-सरणा महिलाओ भणिया णोमालिए खमसु । तं रोविया मए च्चिय पुणो वि परिणाविया तमालेण । धू माहवि एहिं ण - याणिमो कत्थ दट्ठव्वा ।।
9
5
7
11
13
भो भो पियाल - पायव दिण्णा मे जूहिया सिणेहेण । एयाएँ तं कुणेज्जा जं किं पि कुलोइयं तुज्झ ।। सच्चं चिय पुण्णागो पुंणाग तुमं ण एत्थ संदेहो । आलिंगिज्जसि तं चिय सयंवरं माहविलयाहिं ||
15 रे णाय तुमं पि पुणो बहुसो विणिवारिओ मए आसि । मा छिवसु कुंदलइयं एण्हिं तं खमसु दुव्वयणं ।। 17 हिंताल खमसु एहिं बहुसो जं णिट्ठरं मए भणियं । किसलय-करग्ग- णिहुयं पियंगु-लइयं फरिसमाणो ।। भो भो कयं तं पहु अणुयत्सु पाडलं इमं वरई । छेए वि हु सप्पुरिसा पडिवण्णं णेय मुंचति ।।
19
अज्ज वि ण दीसइ च्चिय रत्तं कुसुमं इमाए बंधू । मा तूरेज्जसु चंपय जणस्स कालो फलं देइ ।।
21
२०९
2) P अलिज्जं. 3) P चंपयडोहल, P सहसा for बहुसो. 4) P दोसो for दोसं, P परिहवं. 5) J दुम्मणो. 8) J पइसरणं, P भइणिणोमालए. 9) J च्चिअ बाला परिणामिआ. 11) P मे दूहिया. 12 ) P कुणेज्जासु जं. 13 ) P पुन्नाणतुमणं. 14 ) P ॰लयाई ।।. 16) P छिदसु for छिवसु, P ता for तं. 18 ) P लिहियं for णिहुयं, P फरुसमाणो. 19) P adds भो भो कयं फरुसमाणो before भो भो, P पाडलिं.