________________
(२०४)
1 खंडाई । उत्तिण्णो सरं । उववणम्मि छुहा-भर-किलंतो य मग्गिउं पयत्तो फलाई ।
परिब्भमतेण कत्थइ अंबे कत्थइ अंबाडए कत्थइ णारगे कत्थइ फणसे कत्थइ 3 पिंडीरए त्ति पाविए । तेहिँ य कय-दुप्पूरोयर-भरणो विहरिउं पयत्तो तम्मि तड
काणणम्मि । तत्थ य रायउत्त, परिब्भममाणेण दिढे एक्कम्मि पएसे चंदण-वंदण5 लया-एला-लवंग-लयाहरयं । तं च दखूण उप्पण्ण-कोउओ तहिं चेय पविट्ठो
जाव तत्थ दिट्ठा तेण मुत्ता-सेल-विणिम्मिया भगवओ सुरासुरिंद-कय7 रायाभिसेयस्स पढम-जिणवरस्स पडिमा । तं च दट्टण तस्स तहा-भवियव्वयाए
भगवओ य सोम्म-दसण-प्पभावेण णिय-कम्माणं खओवसमेणं तम्मि चेय 9 जिण-बिंबे बहुमाणो जाओ । चिंतियं च णेण 'अहो, ट्ठि मए मायंदीए एरिसं
इमं किंपि देवयं ति । ता जुत्तं इमस्स भगवओ पणामं काउं जे, ता करेमि। 11 धम्मो किर हवइ' । चिंतिऊण भणियमिमिणा । अवि य ।
'भगवं जं तुह णामं चरियं व गुणा कुलं व सीलं वा । 13 एयं ण-याणिमो च्चिय कह णु थुइं तुज्झ काहामो ।।
ता तुह दसण-तुट्ठो णमामि एमेय भत्ति-भर-जुत्तो । 15 तं किं पि होउ मज्झं जं तुह चलणच्चणे होई।।' ___ चिंतयंतो णिवडिओ भगवओ पाएसु । पाय-पडणुट्ठिएण चिंतियं णेण । 'अहो, 17 रम्मो वणाभोओ, मणहरो सरवरो, रेहिरं लयाहरयं, फलिया पायवा, सोमो य
एस देवो त्ति । ता मए वि दूसहदारिद्दावमाणणा-कलंक-दूसियप्पणा विएस 19 गंतूण पुणो वि पर-पेसणं कायव्वं । का अण्णा गई अम्हारिसाणं अकय-पुव्व
तवाणं ति । अवि य । 21 दूरगओ वि ण मुच्चइ एत्तिय पुरिसो सपुव्व-कम्माण ।
जइ रोहणम्मि वच्चइ दारिद्द भग्ग-रहियस्स ।।
1) J तडवडम्मि for सरं । उववणम्मि, P उववणं. 2) Jom. अंबे कत्थइ, P अंबोडए, J कत्थवि णारंगे. 3) P पावाए, P om. तड. 4) J चंदवंदण, P om. वंदण. 5) J लया, P om. च, P कोओ for कोउओ, P तंमि for तहिं. 6) P transposes तत्थ after तेण P दिट्ठो. 7) J पडिमंति. 8) P सोमदंसणत्तणेण, J खयोवं., P adds च असुहकम्माणं before तम्मि. 9) P चिंतियं तेण. 10) J एमं for इमं, J काउं । दे (for जे,). 11) P किर भवइ, J भणियं इमिणा. 16) P om. णिवडिओ, J पायवडणुं. 17) P वणो भोओ, P पयावा for पायवा. 18) P दारिद्दवमा, P दूसियप्पण. 19) P om. वि after पुणो, P repeats कायव्वं, J कायण्णा. 21) J मुच्चइ पत्तिग, P कंमोह । 22) P भाग for भग्ग.