________________
६०
(२०४) 1 ता सव्वहा णत्थि पुव्व-विहियस्स णासो त्ति । ता वरं इह च्चेय विमल-गंभीर
धीर-जले सज्जण-हियए व्व मज्जमाणो इमाइं च जल-थलय-दिव्व-कुवलय3 कल्हार-कुसुमाइं घेत्तूणं इमं किं पि देवयं अच्चयंतो कय-कुसुम-फलाहारो,
सारंग-विहंग-कय-संगो, अणिवारिय-वण-प्पयारो, अकारण-कुवियाई 5 खलयण-मुह-दसणाई परिहरंतो, सुह-सुहेण वण-तावसो विव किं ण चिट्ठामि'
त्ति चिंतयंतस्स इमं चेय हियए पइट्ठियं । तत्तो अच्छिउँ पयत्तो । कय-ण्हाण7 कम्म-वावारो भगवओ उसभसामिस्स कय-कुसुमच्चणो इमं च णं पढमाणो
त्ति । अवि य । 9 भगवं ण-याणिमो च्चिय तुम्ह गुणा जेण संथयं करिमो ।
तं किं पि होउ मज्झ ज तुह-चलणच्चणे होइ ।। 11 भणमाणो कय-कुसुम-फलाहारो अच्छिउ पयत्तो । एवं च अच्छमाणस्स वच्चए __ कालो । कालंतरेण य बहु-पुप्फ-फल-कयाहार-किरियस्स पोट्ट-सूल-रूवी 13 उवट्ठिओ सव्व-जग-जंतु-साहारणो मच्चू । अवि य ।
जइ पइसइ पायालं अडई व गिरिं तरं समुदं वा । 15 तह वि ण चुक्कइ लोओ दरिय-महामच्चु-केसरिणो ।।
तओ कुमार, सो वराओ तत्थ ताए पोट्ट-सूल-वियणाए धणियं बाहिउं पयत्तो। 17 तओ तेण णायं णत्थि मे जीवियास त्ति मण्णमाणो णिवण्णो भगवओ पुरओ।
तत्थ तओ गुर-वियणायल्लो णीसहो भगवओ उसभ-सामिस्स मुह-पंकयं 19 णियच्छंतो भणिउं पयत्तो । अवि य । ___ भगवं ण-याणिमो च्चिय तुज्झ गुणे पाव-पसर-मूढप्पा । 21 जं होइ तुज्झ पणयाण होउ मज्झं पि तं चेय ।। __त्ति भणमाणो भगवओ पायवडिओ चेय णियय-जीविएण परिच्चत्तो ।
___1) J ताव परं for ता वरं, J इह चेअ, P विमलं. 2) P इमाणं च. 4) P repeats विहंग, P विहं, कायसंगो अणवारिय. 5) Jom. वण, J विअ किं. 6) | तओ for तत्तो. 7) P ओसहसामिस्स, J looks like इमण्च, P om. इमं च णं पढमाणो त्ति. 9) J तुज्झ for तुम्ह. 10) P ते for तं, P होउ ।।. 12) P कालंतरेयण, J फलाहार किरियस्स, P कयाहारो. 13) J जय for जग. 14) P गिरितरु. 17) P om. णिवण्णो, P भवओ for भगवओ. 18) P तत्थ for तओ, P वियणाइल्लो. 20) J गुणा. 22) P नियजीविएण परिचत्तो.