________________
(२०५) । (२०५) तओ कुमार, तत्तो य सो मरिऊण कत्थ गओ । अवि य । अत्थि
रयणप्पभाए पुढवीए पढमे जोयण-सहस्से वंतराणं भवणो, तत्थ य अट्ठ 3 णिगाया होति । तं जहा । जक्खा रक्खसा भूया पिसाया किंणरा किंपुरिसा ___ महोरगा गंधव्व त्ति । तत्थ पढमिल्लए णिगाए जक्खाणं मज्झे महिड्डिओ जक्ख5 राया समुप्पण्णो । तस्स य रयणसेहरो णामं । तत्थ समुप्पण्णेण णियच्छिय
तेण । 'अहो, महंतो रिद्धि-समुदओ मए पाविओ । ता केण उण तवेण वा 7 दाणेण वा सीलेण वा एस मए पाविओ' त्ति चिंतयंतस्स झत्ति ओहि-वर___णाणं पसरियं । तेण य णाणेण णिरूवियं जाव पेच्छइ तम्मि वणाभोए सरवरस्स 9 तीरम्मि लयाहरए भगवओ उसभ-सामिस्स पुरओ णिय-देहं उज्झिय-जीवियं
ति । तं च दद्दूण चिंतियं । 'अहो इमस्स भगवओ पभावेण मए एयं पावियं' 11 ति । ‘णमो भगवओ उसभ-सामि-जिणवरस्स महइ-महप्पभावस्स' त्ति ___ भणमाणो वेएणं संपत्तो इमं पएसं । दिट्ठो य भगवं उसभणाहो, दट्टण य भत्ति13 भरोणमिउत्तिमंग-मउड-रयण-किरण-संवयंत-तार-मुत्ताहारो थोउं पयत्तो ।
अवि य । 15 जय सयल-सुरासुर-सिद्ध-कामिणी-विणय-पणय-चलण-जुय ।
जय भुयइंद-विलासिणि-सिर-मणि-किरणग्ग-चुंबियच्चलणा ।। 17 जय चंदिंद-णमंसिय जय रुंद-भवोह-तारण-समत्थ ।
जय भुवण-सोक्ख-कारण जय कम्म-कलंक-परिहीणा ।। 19 भगवं तं चिय णाहो तं सरणं बंधवो तुमं चेय ।
भव-संसार-समुद्दे जिण-तित्थं देसियं जेणं ।। 21 ति भणमाणो णिवडिओ भगवओ चलणेसु । ___पणाम-पच्चुट्ठिएण भणियं च णेण । ‘भगवं,
2) J सए for सहस्से, P अट्ठ निकाया. 3) P किन्नपुरिसा. 4) P निकाए. 5) Jadds य after तत्थ, P adds य before णियच्छियं. 6) J समुदयो, Jom. ता. 7) P ज्झति. 8) J adds णेण before जाव. 9) P उसहय, P पुरओ उज्झियदेह निययजीवियं. 10) JP एवं. 11) P उसहसामि, J महति. 12) P भगवओ उसहनाहो. 13) J उत्तमंग P उत्तिमंगउड, J मुत्ताहारेण भणिअं । अवि य ।. 15) J जुआ. 16) P विलसिणि. 17) P वंदिद for चंदिद. 18) J परिहीणं. 22) P om. भगवओ.