SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ (२०५) 1 णामं पि ण-याणंतो णवरं तुह भत्ति-मित्त-संतुट्ठो । तेणं चिय णाह अहं एसो जक्खाहिवो जाओ ।। 3 जे उण जाणंति तुहं णामं गुण-कित्तणं च चरियं च । तुह वयण-वित्थरत्थे सत्थे य अणेय-माहप्पे ।। 5 ते णर-सुर-वर-भोए भोत्तूणं सयल-कम्म-परिहीणा । ___सासय-सिव-सुह-मूलं सिद्धिमविग्घेण पावेंति ।।' 7 भणमाणो णिवडिओ पुणो चलणेसु । भणिओ य तेणं णियय-परियणो । ‘अहो देवाणुप्पिया, पेच्छह भगवओ णमोक्कार-फलं । अवि य । 9 सयल-पुरिसत्थ-हीणो रंको जण-णिंदिओ वि होऊण । एयस्स चलण-लग्गो अहयं एयारिसो जाओ ।।' 11 अहो भगवं महप्पभावो, ता जुत्तं णिच्चं भगवंतं सीसेण धारिउं । जेण एक्क ताव सुरिंदाणं पि पुज्जो, बिइयं अलजणिजो, तइयं महाउवयारी, चउत्थं भत्ति13 भर-सरिसं, पंचमं सिद्धि-सुह-कारणं ति काऊण सव्वहा विउब्विया अत्तणो ___ महंता मुत्ता-सेल-मई पडिमा । सा य एसा । इमीय य उवरिं णिवेसिओ एस 15 मउलीए भगवं जिणयंदो त्ति । तप्पभिई चेय सयल-जक्ख-लोएण रयणसेहरो त्ति अवहत्थिय जिणसेहरो से णामं पइट्ठियं । तओ कुमार, तं च काऊण महती 17 पूयं णिव्वत्तिऊण वंदिऊण थोऊण णमंसिऊण य भणियं णेण ‘कणयप्पभे ___ कणयप्पभे' त्ति । मए वि ससंभमं करयल-कयंजलिउडाए भणियं ‘आइससु' 19 त्ति । तओ तेण अहं आइट्ठा जहा ‘तए अणुदिणं इहागंतूण भगवं दिव्व कुसुमेहिं अच्चणीओ त्ति । मए पुण अट्ठमी-चउद्दसीए सव्व-परियण-परियरिएण 21 इहागंतव्वं भगवओ पूया-णिमित्तं ति भणिऊण उवगओ अत्तणो पुरवरम्मि । तओ कुमार जं तए पुच्छियं को एसो जक्खो, किं वा इमस्स मउडे पडिमा, _3) Jणामगुणे, P गुण कि तुह वयण. 5) P inter. वर and सुर, P परिहीणो. 6) P चिरेण for विग्घेण. 7) Prepeats पुणो, J णिअओ for णियय. 11) P जुत्तमिमं भगवंतं. 12) J पि पूअणिज्जो । वितिअं, P भरिब्भरसरिसं. 13) Jom. सव्वहा, J विउव्विअ. 15) P adds मओ एस before मउलीए, J तप्पभूई चेअ. 16) P om. से, P महंतं पूयं निव्वत्तेउण. 17) P भणियमणेण. 18) J ससंभम, P करयलंजलि. 19) Jom. अहं, P अह for अहं, J आइट्ठो. 20) P adds न before मए, P परिवारिएण.
SR No.022708
Book TitleKuvalaymala Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy