________________
(२०५)
६३ 1 का वा तुम' ति । तं एस सो जक्खराया-इमा य सा पडिमा, तस्स य अहं
किंकरी दियहे दियहे मए एत्थ आगंतव्वं ति । एवं भणिए भणियं कुमारेण । 3 'अहो महंतं अच्छरियं, महप्पभावो भगवं, भत्ति-णिब्भरो जक्ख-राया,
विणीया तुमं, रम्मो पएसो । सव्वहा पजत्तं मह लोयणाणं कण्णाण य फलं 5 इमं एरिसं वुत्तंतं दद्रूण सोऊण य' त्ति भणिए भणियं कणयप्पभाए ‘कुमार, ___ जाणामि ण तुह केणावि किंचि कजं, तहा वि भणसु किंचि हियय-रुइयं जं 7 तुह देमि' त्ति । कुमारेण भणियं ‘ण किंचि मह पत्थणिजं अत्थि' त्ति । तीए
भणियं तहा वि अवज्झ-दसणा किर देवहर' त्ति । कुमारेण भणियं सुंदरि, 9 इओ वि उड्डू फलं अण्णेसीयइ त्ति । अवि य ।।
एस भगवं जिणिंदो जिण-भत्तो एस जक्ख-राया य । 11 दिट्ठा सि तं च सुंदरि तहावि विहलं ति वाहरसि ।।' त्ति । ___ 'वंदामि' त्ति भणमाणो समुट्ठिओ कुमार-कुवलयचंदो । तओ तीए भणियं । 13 'कुमार, दूरे तए गंतव्वं, बहु-पच्चवाओ य एस बहु-रण्ण-दुग्गमो मग्गो । ता
गेण्ह इमं सयल-सुरासुर-वंतर-णर-किंणर-करिवर-वग्घ-हरि-सरह-रुरु15 प्पमुहेहिं पि अलंघणीओ ओसही-वलय-विसेसो' त्ति भणमाणीए करयलाओ
समप्पिओ कुमारस्स । तओ ‘महंती साहम्मिय-वच्छल' त्ति भणमाणेण गहिओ 17 कुमारेणं ति । तं च घेत्तूण अब्भुट्ठिओ कुमार-कुवलयचंदो, पयत्तो दक्खिणं
दिसाभोय, वच्चइ य तुंग-विंझइरि-सिहराइं लंघयंतो । वच्चमाणो दिट्ठो य णेय19 तरुयर-साहा-बाहा-पवण-पहोलमाण-साहुली-विइज्तं पिव महाणइं णम्मयं
ति । 21 (२०६) जा व कइसिया । णव-जोव्वणुम्मत्त-कामिणि-जइसिय कुंकुम___ रस-पिंजर-चक्कल-चक्कवाय-पओहर-सेला-लुब्भिज्जमाण-रोम-राई-मणहरं
1) J को for का, P एयस्स for तस्स. 2) P inter किंकरी & अहं, Jadds य after first दियहे, P om. ति. 3) J अच्छरीअं, P भत्तिब्भरनिब्भरो. 4) J कण्णेण, P फलमिमं. 6) P तुह वि केण वि, P रूहरं for रूइयं. 7) J णइंचि मह, J तीय. 8) J देवा होति त्ति P देवाहरति. 9) P विय for वि, J अण्णिसीअति त्ति. 12) J तीय for तीए. 13) J बहुरण्णो, Jom. 14) मग्गो, P सयलसुर, Jom. किंणर, P om. करिवर, Jom. वग्घ, J हरिसभररूप०. 15) J भणमाणीय. 16) P वच्छल्ल त्ति. 18) P om. भोयं, P विज्झसिहराई, J वच्चमाणेण य दिट्ठा P वच्चमाणेण दिट्ठो, Pणेण for णेय. 19) P वियजंतं. 21) J कइसिअ, P om. णवजोव्वणुम्मत्त. etc. to मणहरं च कहिंचि.