________________
(२०३) 1 धम-धम-धमेंत-पवणो सल-हल-हीरत-सुक्क-पत्तालो ।
धग-धग-धगेंत-जलणो सिलि-सिलि-णव-पल्लवुब्भेओ ।। 3 बहुसो मय-तण्हा-पाणिएण वेयारियं महिस-जूहं ।
उप्पल-मुणाल-रहिए सरम्मि णवि पाणियं पियइ ।। 5 जत्थ पहियाण सत्थो पासत्थो दुसह-गिम्ह-मज्झण्हे ।
अवरण्हे वि ण मुंचइ तोय-पवा-मंडवं सिसिरं ।। 7 सयल-जण-कामणिजं कलस-थणाभोय-दिण्ण-सोहग्गं ।
दटूण पवं पहिया दइयं पिव णिव्वुया होति ।। 9 तओ तम्मि तारिसे सयल-जय-जंतु-संताव-कारए गिम्ह-मज्झण्ह-समए सो ___ बंभसोमो तम्मि भीमे वणंतराले वट्टमाणो छुहा-खाम-वयणोयरो पण?-मग्गो 11 दिसा-विमूढो सिंघ-वग्घ-भय-वेविरो तण्हाए वाहिउँ पयत्तो । तओ चिंतियं तेण ।
'अहो महंती मह तण्हा, ता कत्थ उण पाणियं पावेयव्वं' ति चिंतयंतो मग्गिउं 13 पयत्तो जाव दिट्ठो एक्कम्मि पएसे बहल-पत्तल-सिणिद्धो महंतो वणाभोओ ।
चलिओ य तद्दिसं जाव णिसुओ हंस-सारस-चक्कवायाणं महतो कोलाहलो । 15 तं च सोऊण ऊससियं पिव हियएणं जीवियं पिव जीविएणं अहिय-जाय
हरिसो तओ संपत्तो तं पएस, दिटुं च तेण सरवरं । तं च केरिसं । अवि य। 17 वियसंत-कुवलउप्पल-परिमल-संमिलिय-भमिर-भमरउलं ।
भमरउल-बहल-हलबोल-वाउलिजंत-सयवत्तं ।। 19 सयवत्त-पत्त-णिक्खित्त-पुंजइजंत-कंत-मयरंदं ।
मयरंद-चंद-णीसंद-मिलिय-महु-बिंदु-बोंगिलं ।। 21 (२०४) तओ कुमार, सो बंभ-सोमो ता एरिसं दद्रूण महासरवरं पत्तं जं ___ पावियव्वं ति ओइण्णो मज्जिओ जहिच्छं, पीयं पाणियं, आसाइयाई मुणाल
___ 1) P om. one. 2) धम, P सिलेंतनव. 4) P नय for णवि. 5) P पासंतो for पासत्थो. 6) J धोअ for तोय. 9) J कारये. 10) J वट्टमाणे P वट्टमाणा. 12) P महा तण्हा, P om. ति. 13) P पत्तसिणिद्धो. 14) J तं दिसं, P हंसं. 15) P om.ऊससियं to जीविएणं, Jom. अहियजायहरिसो. 16) P om. तओ, P पत्तो for संपत्तो, P adds, after अवि य, वियसंतकुलउप्पलपरिमलसंदिटुं च तेण सरवरं । तं च केरिसं । अवि य and then again वियसंत etc. 17) J कुवलयुप्पल. 18) P सयपत्तं. 20) J बहु for महु, P बोगिल्लं. 21) P सोमो तारिसं. 22) P मजिउं, P पीयपाणियं, Jआसाइअई.