________________
९८
(२२३) 1 इय सज्झ-सेल-सिहरओ णंदण-वण-सरिसओ विभूइयाए दिट्ठो अदिट्ठउव्वओ
उक्कंठुलओ जए कुमारेण । तं च पेच्छमाणो वच्चए कुमार-कुवलयचंदो जाव 3 थोवंतरेण दिट्ठो अणेय-वणिय-पणिय-दंड-भंड-कुंडिया-संकुलो महतो सत्थो।
जो व कइसओ । मरु-देसु जइसओ उद्दाम-संचरंत-करह-संकुलो । हर-णिवासु 5 जइसओ डेक्कत-दरिय-वसह-सोहिओ । रामण-रज-जइसओ उद्दाम-पयत्त
खर-दूसणु । रायंगणु जइसओ बहु-तुरंग-संगओ । विमणि-मग्गु जइसओ 7 संचरंत-वणिय-पवरु । कुंभारावणु जइसओ अणेय-भंड-विसेस-भरिओ त्ति ।
अवि य । 9 खर-णर-करह-सएहिं कलयल-वड्डत-सज्झ-पडिरावं ।
सत्थं सत्थो पेच्छइ सव्वत्तो सत्थ-णिम्माओ ।। 11 (२२३) तं च दटूण पुच्छिओ एक्को पुरिसो कुमारेण 'भो भो पुरिसा, एस ___ सत्थो कओ आगओ कहिं वा वच्चीहइ' त्ति । तओ भणियं पुरिसेण भट्ट, 13 एस विंझपुराओ आगओ कंचीउरि वच्चीहिइ । कुमारेण भणिय 'विजया उण
पुरवरी कत्थ होइ, जाणसि तुम' । तेण भणियं ‘भट्टा दूरे विजया दाहिण15 मयरहर-तीर-संसिया होइ' । तओ कुमारेण चिंति।) इमेणं चेय सत्थेणं समं
जुज्जइ मह गंतूण थोवंतर' ति चिंतयंतेण दिट्ठो सत्थवाहो वेसमणदत्तो । भणिओ 17 य णेण 'भो भो सत्थवाह, तुब्भेहिं समं अहं किंचि उद्देसं वच्चामि' त्ति । __सत्थवाहेण वि महापुरिस-लक्खणाई पेच्छमाणेण पडिवण्णो । 'अणुगहो' त्ति 19 भणमाणेण तओ उच्चलियं । तं सत्थं गंतुं पयत्तं, तम्मि य सज्झ-गिरिवर___ महाडईए संपत्तं मज्झुद्देसे । तत्थ आवासियं एक्कम्मि पएसे महंते जलासए । 21 तम्मि य पएसे आसण्णाओ भिल्ल-पल्लीओ । तेण महतं भय-कारणं जाणमाणेण
अब्भतरीकयाई सार-भंडाई, बाहिरीकयाई असार-भंडाई, विरइया मंडली,
1) P लेस for सेल, P विभूतिआए दिट्ठो व्वओ. 2) J जाए कुमारएण, P च मेच्छमाणो. 3) P थोवंतरे दिट्ठो, P महंतो हत्थसत्थो. 4) P हरि for हर. 5) P ढक्कंत, J दरियवरवसह, P रज्जु for रज्ज, P पयरत्तखदूसणु. 6) P वियणि for विमणि. 7) P पउर for पवरू, J कुंभारावाउ. 9) JP वटुंत, P सग्ग for सज्झ. 10) P inter. सत्थो & सत्थं, J सत्थण्णू for सव्वत्तो. 12) P वच्चिहि त्ति, Jom. त्ति, P भद्दा for भट्ट. 13) P किंचिउरिं, J वच्चीहिति P वच्चिहिइ. 14) P भद्दा. 15) P मयण for मयर, P संठिया for संसिया, P ततु for तओ. 16) P मम गंतुं, J थोअंतरं, P चिंतिऊण दिट्ठो. 19) P om. तओ, P उच्चलिओ सत्थो गंतं, Jadds च before तं, P पयत्तो । पत्तो य गिरिवरमहाडईए मझुद्देसं । तत्थ आवासिओ एकमि पएसे आसन्नाओ. 22) J बाहिरि०, P असाराई । विरईया.