________________
(१९०)
1
(१९०) तओ तारिसाए छुहाए परिगओ समुट्ठिओ तीर-तरुयर-तलाओ, परिभमिउं समाढत्तो तम्मि चंदद्दीवे | केरिसे । अवि य, बउलेला-वण- सुहए णिम्मल- - कप्पूर - पूर - पसरम्मि । अवहसिय-णंदणा किंणरा वि गायंति संतुट्ठा ||
5 वच्छच्छाओच्छइए छप्पय-भर- भमिर-सउण-पउरम्मि । कय- - कोउया विरविणो भूमिं किरणा ण पावति ।।
7 तम्मि य तारिसे चंदद्दीवे णारंग - फणस - माउलुंग-पमुहाई भक्खाई फलाई । तओ तं च साहरिऊण कय- - पाणाहुई वियसंत - कोउओ तम्मि चेय वियरिउं पयत्तो। 9 भममाणेण य दिट्ठे एक्कम्मि पएसे बहु- चंदण -
तं च दद्दू आबद्ध-कोउओ संपत्तो तमुद्देसं, जाव सहसा णिसुओ सद्दो कस्स 11 वि । तं च सोऊण चिंतिउं पयत्तो । 'अहो, सद्दो विय सुणीयइ । कस्स उण होहिइ त्ति । जहा फुडक्खरालावो तहा कस्स वि माणुसस्स ण तिरियस्स । ता 13 किं पुरिसस्स किं वा महिलाए । तं पि जाणियं, ललिय-महुरक्खरालावत्तणेण
णायं जहा महिलाए ण उण पुरिसस्स । ता किं कुमारीए आउ पोढाए । तं पि 15 णायं, सलज्जा-महुर-पिओ सह - सुकुमारत्तणेण अहो कुमारीए ण उण पोढाए । ता कत्थेत्थ अरण्णम्मि माणुस - संभवो, विसेसओ बाला-अबलाए त्ति । 17 अहवा अहं चिय कत्थेत्थ संपत्तो । सव्वहा,
3
२९
19
-look-1
- एला- लवंग-लयाहरयं ।
जं ण कहासु वि सुव्वइ सुविणे वि ण दीसए ण हिययम्मि । पर-तत्ति-तग्गएणं तं चिय देव्वेण संघडियं । '
चिंतयंतेण णिरूवियं जाव दिट्ठा कयलि - थंभ - णिउरुंब - अंतरेण रत्तासोयस्स हेट्टे 21 अप्पडिरूव-दंसणी सुरूवा का वि कण्णया वणदेवया विय कंठ - दिण्ण- -लयापासा । पुणो वि भणियमणाए । अवि य ।
2) P तंमि चंददीवो केरिसो. 3) J उवलेला P चउलेलाल, P कप्पूरइपूर. 4 ) J किण्णराव P किन्नरावे. 5) P वत्थच्छा.. 6) P पावेंति. 7 ) P चंददीवे नारिंग, P भक्खियाई. 8) P तं च आहारिऊण, P वियसंतमियचेय. 9 ) P भणमाणेण यट्ठदिट्ठ एक्वंमिए एक्वंमि, J बहु, J वंदण for वण्ण. 10) Padds य after जाव, P समुद्दो for सद्दो विय. 11) J सुणीयदि P सणियइ. 12 ) P होहइ, J adds य after जहा, P om. ण तिरियस्स. 13) Jom. वा, P तं मि for तं पि. 14 ) Pom. णायं before जहा, P om. उण, P ताओ for ता. 15) J सेलेज्जा, P सलिलायमहुरम्मिओसण्हकुमार॰, J पिउसण्ह, P तओ ण for ण उण. 18) J जण्ण P जन्न. 20) J थंभणिरूविअंतरेणं । रत्तासोअहेट्ठो, P विउरूंब. 21 ) P रूवं दंसणीयरूवं किंपि काणणवणदेवयं, P लया एसा. 22 ) Pom. अवि य.